SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ (५.१४८ - १४८) आदेसनविधादेसनावण्णना सुत्तपमत्तादीनन्ति आदि-सद्देन वेदनाट्टखित्तचित्तादीनं सङ्गहो । महाअट्ठकथायं पन “इदं वक्खामि, एवं वक्खामीति वितक्कयतो वितक्कविप्फारसद्दो नाम उप्पज्जती 'ति (अभि० अट्ठ० १. वचीकम्मद्वारकथापि ) आगतत्ता जागरन्तानं पकतियं ठितानं अविप्पलपन्तानं वितक्कविष्फारसद्दो कदाचि उप्पज्जतीति विञ्ञायति, यो लोके “मन्तजप्पो 'ति वुच्चति । यस्स महाअट्ठकथायं असोतविञ्ञेय्यता वुत्ता । तादिसहि सन्धाय विञ्ञत्तिसहजमेव ‘“जिव्हातालुचलनादिकरवितक्कसमुट्ठितं सुखुमसद्दं दिब्बसोतेन सुत्वा आदिसतीति सुत् वुत्त "न्ति (ध० स० मूलटी० वचीकम्मद्वारकथावण्णना) आनन्दाचरियो अवोच । वुत्तलक्खणो एव पन नातिसुखुमो अत्तनो, अच्चासन्नप्पदेसे ठितस्स च मंससोतस्सापि आपाथं गच्छतीति सक्का विञ्ञातुं । तस्साति तस्स पुग्गलस्स । तस्स बसेनाति तस्स वितक्कस्स वसेन । एवं अयम्पि आदेसनविधा चेतोपरियञाणवसेनेव आगताति वेदितब्बा | केचि पन " तस्स वसेनाति तस्स सद्दस्स वसेना" ति अत्थं वदन्ति तं अयुत्तं । न हि सद्दग्गहणेन तंसमुट्ठापकचित्तं गय्हति सद्दग्गहणानुसारेनपि तदत्थस्सेव गहणं होति, न चित्तस्स । एतेनेव यदेके “यं वितक्कयतोति यमत्थं वितक्कयतो 'ति वत्वा " तस्स वसेनाति तस्स अत्थस्स वसेना "ति वण्णेन्ति, तम्पि परिक्खित्तं । मनसा सङ्घरीयन्तीति मनोसङ्घारा, वेदनासञ्ञ । पणिहिताति पुरिमपरिबन्धविनयेन पधानभावेन निहिता ठपिता । तेनाह “ चित्तसङ्घारा सुट्ठपिता "ति । वितक्कस्स वितक्कनं नाम उप्पादनमेवाति आह " पवत्तेस्सती 'ति । "पजानातीति पुब्बे वुत्तपदसम्बन्धदस्सनवसेन आनेति । आगमनेनाति झानस्स आगमनट्ठानवसेन । पुब्बा मग्गस्स सब्बपुब्बभागेन विपस्सनारम्भेन । उभयं पेतं यो सयं झानलाभी, अधिगतमग्गो च अञ्ञ तदत्थाय पटिपज्जन्तं दिस्वा " अयं इमिना नीहारेन पटिपज्जन्तो अद्धा झानं लभिस्सति, मग्गं अधिगमिस्सती 'ति अभिज्ञाय विना अनुमानवसेन जानाति, तं दस्सेतुं वृत्तं । तेनाह " आगमनेन जानाति नामा'' तिआदि । अनन्तराति वुट्ठितकालं सन्धायाह । तदा हि पवत्तवितक्कपजाननेनेव झानस्स हानभागियतादिविसेसपजाननं । Jain Education International ६१ किं पनिदं चेतोपरियाणं परस्स चित्तं परिच्छिज्ज जानन्तं इद्धिचित्तभावतो अविसेसतो सब्बेसम्पि चित्तं जानातीति ? नोति दस्सेन्तो " तत्था "तिआदिमाह । न अरियानन्ति येन चित्तेन ते अरिया नाम जाता, तं लोकुत्तरचित्तं न जानाति अप्पटिविद्धभावतो । यथा हि पुथुज्जनो सब्बेसम्पि अरियानं लोकुत्तरचित्तं न जानाति अप्पटिविद्धत्ता, एवं अरियोपि हेट्टिमो उपरिमस्स लोकुत्तरचित्तं न जानाति अप्पटिविद्वत्ता 61 For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy