SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६० दीघनिकाये पाथिकवग्गटीका (५.१४७–१४८) गब्भावक्कन्तिदेसनावण्णना १४७. गब्भोक्कमनेसूति गब्भभावेन मातुकुच्छियं अवक्कमनेसु अनुप्पवेसेसु, गब्भे वा मातुकुच्छिस्मिं अवक्कमनेसु । पविसतीति पच्चयवसेन तत्थ निब्बत्तेन्तो पविसन्तो विय होतीति कत्वा वुत्तं । ठातीति सन्तानट्टितिया पवत्तति, तथाभूतो च तत्थ वसन्तो विय होतीति आह “वसती"ति । पकतिलोकियमनुस्सानं पठमा गम्भावक्कन्तीति पचुरमनुस्सानं गब्भावक्कन्ति देसनावसेन इध पठमा । “दुतिया गब्भावक्कन्ती"तिआदीसुपि एवं योजना वेदितब्बा। अलमेवाति युत्तमेव । खिपितुं न सक्कोन्तीति तथा वातानं अनुप्पज्जनमेव वदति । सेसन्ति पुन "एतदानुत्तरिय''तिआदि पाठप्पदेसं वदति । आदेसनविधादेसनावण्णना १४८. परस्स चित्तं आदिसति एतेहीति आदेसनानि, यथाउपट्टितनिमित्तादीनि, तानि एव अञमञस्स असंकिण्णरूपेन ठितत्ता आदेसनविधा, आदेसनाभागा, तासु आदेसनविधासु। तेनाह “आदेसनकोट्ठासेसू"ति । आगतनिमित्तेनाति यस्स आदिसति, तस्स, अत्तनो च उपगतनिमित्तेन, निमित्तप्पत्तस्स लाभालाभादिआदिसनविधिदस्सनस्स पवत्तत्ता "इदं नाम भविस्सती"ति वुत्तं । पाळियं पन “एवम्पि ते मनोतिआदिना परस्स चित्तादिसनमेव आगतं, तं निदस्सनमत्तं कतन्ति दट्टब्बं । तथा हि “इदं नाम भविस्सती''ति वुत्तस्सेव अत्थस्स विभावनवसेन वत्थु आगतं । गतनिमित्तं नाम गमननिमित्तं । ठितनिमित्तं नाम अत्तनो समीपे ठाननिमित्तं, परस्स गमनवसेन, ठानवसेन च गहेतब्बनिमित्तं । मनुस्सानं परचित्तविदून, इतरेसम्पि वा सवनवसेन परस्स चित्तं ञत्वा कथेन्तानं सदं सुत्वा। यक्खपिसाचादीनन्ति हिङ्कारयक्खानञ्चेव कण्णपिसाचादिपिसाचानं, कुम्भण्डनागादीनञ्च । वितक्कविष्फारवसेनाति विप्फारिकभावेन पवत्तवितक्कस्स वसेन । उप्पन्नन्ति ततो समुट्ठितं । विप्पलपन्तानन्ति कस्सचि अत्थस्स अबोधनतो विरूपं, विविधं वा पलपन्तानं । 60 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy