SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गटीका (५.१४४-१४४) ___ पुरिमनये सतिपट्टानानि, बोज्झङ्गा च मिस्सका अधिप्पेताति ततो अजथा वत्तुं "अपिचेत्था"तिआदि वुत्तं । मिस्सकाति समथविपस्सनामग्गवसेन मिस्सका । “चतूसु सतिपट्ठानेसु सुप्पतिहितचित्ता''तिआदितो वुत्तत्ता सतिपट्ठाने विपस्सनाति गहेत्वा “सत्त बोज्झङ्गे यथाभूतं भावेत्वा''ति वुत्तत्ता, मग्गपरियापन्नानंयेव च नेसं निप्परियायबोज्झङ्गभावतो, तेसु च सब्बसो अधिगतेसु लोकनाथेन सब्बञ्जताणम्पि अधिगतमेव होतीति "बोझङ्गे मग्गो, सब्ब ताणञ्चाति गहिते सुन्दरो पज्हो भवेय्या"ति महासिवत्थेरो आह, न पनेवं गहितं पोराणेहीति अधिप्पायो । इतीति वुत्तप्पकारपरामसनं । थेरोति सारिपुत्तत्थेरो। ___ तत्थाति तेसु पच्चन्तनगरादीसु । नगरं विय निब्बानं तदत्थिकेहि उपगन्तब्बतो, उपगतानञ्च परिस्सयरहितसुखाधिगमनट्ठानतो। पाकारो विय सीलं तदुपगतानं परितो आरक्खभावतो। परियायपथो विय हिरी सीलपाकारस्स अधिट्ठानभावतो। वुत्तज्हेतं "परियायपथोति खो भिक्खु हिरिया एतं अधिवचन''न्ति । द्वारं विय अरियमग्गो निब्बाननगरप्पवेसनअञ्जसभावतो। पण्डितदोवारिको विय धम्मसेनापति निब्बाननगरपविठ्ठपविसनकानं सत्तानं सल्लक्खणतो। दिनोति दापितो, सोधितोति अत्थो । १४४. निष्फत्तिदस्सनत्थन्ति सिद्धिदस्सनत्थं, अधिगमदस्सनत्थन्ति अत्थो । "पञ्चनपुतिपासण्डे "ति इदं यस्मा थेरो परिब्बाजको हुत्वा ततो पुब्बेव निब्बानपरियेसनं चरमानो ते ते पासण्डिनो उपसङ्कमित्वा निब्बानं पुच्छि, ते नास्स चित्तं आराधेसुं, तं सन्धाय वुत्तं । ते पन पासण्डा हेट्टा वुत्ता एव । तत्थेवाति तस्सयेव भागिनेय्यस्स देसियमानाय देसनाय । परस्स वड्डितं भत्तं भुञ्जन्तो विय सावकपारमिञाणं हत्थगतं अकासि अधिगच्छि। उत्तरुत्तरन्ति हेट्ठिमस्स हेट्ठिमस्स उत्तरणतो अतिक्कमनतो उत्तरुत्तरं, ततो एव पधानभावं पापितताय पणीतपणीतं । उत्तरुत्तरन्ति वा उपरूपरि । पणीतपणीतन्ति पणीततरं, पणीततमञ्चाति अत्थो। कण्हन्ति काळकं संकिलेसधम्मं । सुक्कन्ति ओदातं वोदानधम्मं । सविपक्खं कत्वाति पहातब्बपहायकभावदस्सनवसेन यथाक्कम उभयं सविपक्खं कत्वा । “अयं कण्हधम्मो, इमस्स अयं पहायको''ति एवं कण्हं पटिबाहित्वा देसनावसेन नीहरित्वा सुक्कं, “अयं सुक्कधम्मो, इमिना अयं पहातब्बो"ति एवं सुक्कं पटिबाहित्वा कण्हं। सउस्साहन्ति फलुप्पादनसमत्थतावसेन सब्यापारं। तेनाह "सविपाक"न्ति । विपाकधम्मन्तिअत्थो। 56 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy