SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ (५.१४३-१४३) सारिपुत्तसीहनादवण्णना सील..पे०... समत्थन्ति सीलसमाधिपाविमुत्तिसङ्घातकारणानं जाननसमत्थं । बुद्धसीलादयो हि बुद्धानं बुद्धकिच्चस्स, परेहि “बुद्धा"ति जाननस्स च कारणं । १४३. अनुमानजाणं विय संसयपिट्टिकं अहुत्वा “इदमिदन्ति यथासभावतो जेय्यं धारेति निच्छिनोतीति धम्मो, पच्चक्खञाणन्ति आह "धम्मस्स पच्चक्खतो आणस्सा"ति | अनुएतीति अन्वयोति आह "अनुयोगं अनुगन्त्वा'ति । पच्चक्खसिद्धहि अत्थं अनुगन्त्वा अनुमानञाणस्स पवत्ति दिवेन अदिट्ठस्स अनुमानन्ति वेदितब्बो | विदिते वेदकम्पि आणं अत्थतो विदितमेव होतीति “अनुमानजाणं नयग्गाहो विदितो"ति वुत्तं । विदितोति विद्धो पटिलद्धो, अधिगतोति अत्थो । अप्पमाणोति अपरिमाणो महाविसयत्ता। तेनाह "अपरियन्तो"ति । तेनाति अपरियन्तत्ता, तेन वा अपरियन्तेन जाणेन, एतेनेव थेरो यं यं अनुमेय्यमत्थं आतुकामो होति, तत्थ तत्थस्स असङ्गमप्पटिहटअनुमानजाणं पवत्ततीति दस्सेति । तेनाह "सो इमिना"तिआदि । तत्थ इमिनाति इमिना कारणेन | पाकारस्स थिरभावं उद्घमुद्धं आपेतीति उद्धापं, पाकारमूलं | आदि-सद्देन पाकारद्वारबन्धपरिखादीनं सङ्गहो वेदितब्बो । पच्चन्ते भवं पच्चन्तिमं। पण्डितदोवारिकट्ठानियं कत्वा थेरो अत्तानं दस्सेतीति दस्सेन्तो "एकद्धारन्ति कस्मा आहा"ति चोदनं समुट्ठापेसि । यस्सा पञ्जाय वसेन पुरिसो “पण्डितो''ति वुच्चति, तं पण्डिच्चन्ति आह "पण्डिच्चेन समन्नागतो"ति । तंतंइतिकत्तब्बतासु छेकभावो ब्यत्तभावो वेय्यत्तियं। मेधति सम्मोसं हिंसति विधमतीति मेधा, सा एतस्स अत्थीति मेधावी। ठाने ठाने उप्पत्ति एतिस्सा अत्थीति ठानुप्पत्तिका, ठानसो उप्पज्जनकपञ्जा। अनुपरियायन्ति एतेनाति अनुपरियायो, सो एव पथोति अनुपरियायपथो, परितो पाकारस्स अनुसंयायनमग्गो । पाकारभागा सन्धातब्बा एत्थाति पाकारसन्धि, पाकारस्स फुल्लितप्पदेसो । सो पन हेट्ठिमन्तेन द्विन्नम्पि इट्ठकानं विगमेन एवं वुच्चतीति आह "द्विन्नं इट्ठकानं अपगतद्वान"न्ति । छिनट्ठानन्ति छिन्नभिन्नप्पदेसो, छिन्नट्ठानं वा । तहि “विवर''न्ति वुच्चति । किलिट्ठन्ति मलीनं । उपतापेन्तीति किलेसपरिळाहेन सन्तापेन्ति । विबाधेन्तीति पीळेन्ति । उप्पन्नाय पञ्जाय नीवरणेहि न किञ्चि कातुं सक्काति आह "अनुप्पन्नाय पञ्जाय उप्पज्जितुं न देन्ती"ति । तस्माति पच्चयूपघातेन उप्पज्जितुं अप्पदानतो। चतूसु सतिपट्टानेसु सुटु ठपितचित्ताति चतुब्बिधायपि सतिपट्टानभावनाय सम्मदेव ठपितचित्ता । यथासभावेन भावत्वाति अविपरीतसभावेन यथा पटिपक्खा समुच्छिज्जन्ति, एवं भावेत्वा । 55 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy