SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ४० दीघनिकाये पाथिकवग्गटीका (४.१२१-१२१) लेखा विय पञ्जायति पच्छिमदिसायं | याव उपोसथदिवसाति याव सुक्कपक्खउपोसथदिवसा । "चन्दो अनुक्कमेन वडित्वा"ति इदं उपरिभागतो पतितसूरियालोकताय हेट्ठतो पवत्ताय सूरियस्स दूरभावेन दिवसे दिवसे अनुक्कमेन परिहायमानाय अत्तनो छायाय वसेन अनुक्कमेन चन्दमण्डलप्पदेसस्स वड्डमानस्स विय दिस्समानताय वुत्तं, तस्मा अनुक्कमेन वड्वित्वा विय । उपोसथदिवसे पुण्णमायं परिपुण्णो होति, परिपुण्णमण्डलो हुत्वा दिस्सतीति अत्थो । धावित्वा गण्हाति चन्दस्स दन्धगतिताय, अत्तनो च सीघगतिताय । अनुक्कमेन हायित्वाति एत्थ “अनुक्कमेन वड्डित्वा''ति एत्थ वुत्तनयेन अत्थो वेदितब्बो। तत्थ पन छायाय हायमानताय मण्डलं वड्डमानं विय दिस्सति, इध छायाय वड्डमानताय मण्डलं हायमानं विय दिस्सति । __ याय वीथिया सूरिये गच्छन्ते वस्सवलाहका देवपुत्ता सूरियाभितापसन्तत्ता अत्तनो विमानतो न निक्खमन्ति, कीळापसुता हुत्वा न विचरन्ति, तदा किर सूरियस्स विमानं पकतिमग्गतो अधो ओतरित्वा विचरति, तस्स ओरुय्ह चरणेनेव चन्दविमानम्पि अधो ओरुय्ह चरति तग्गतिकत्ता, तस्मा सा वीथि उदकाभावेन अजानुरूपताय "अजवीथी"ति समनं गता। याय पन वीथिया सूरिये गच्छन्ते वस्सवलाहका देवपुत्ता सूरियाभितापाभावतो अभिण्हं अत्तनो विमानतो बहि निक्खमित्वा कीळापसुता इतो चितो च विचरन्ति, तदा किर सूरियविमानं पकतिमग्गतो उद्धं आरुहित्वा विचरति, तस्स उद्धं आरुय्ह चरणेनेव चन्दविमानम्पि उद्धं आरुयह चरति तग्गतिकत्ता, तग्गतिकता च समानगतिना वातमण्डलेन विमानस्स फेल्लितब्बत्ता, तस्मा सा वीथि उदकबहुभावेन नागानुरूपताय "नागवीथीति समक्षं गता। यदा सूरियो उद्धमनारुहन्तो, अधो च अनोतरन्तो पकतिमग्गेनेव गच्छति, तदा वस्सवलाहका यथाकालं, यथारुचि च विमानतो निक्खमित्वा सुखेन विचरन्ति, तेन कालेन कालं वस्सनतो लोके उतुसमता होति, ताय उतुसमताय हेतुभूताय सा चन्दिमसूरियानं गति गवानुरूपताय "गोवीथी"ति समझं गता । तेन वुत्तं “अजवीथी"तिआदि । एवं “कति नेसं वीथियो''ति पऽहं विस्सज्जेत्वा "कथं विचरन्ती"ति पहं विस्सज्जेतुं “चन्दिमसूरिया'तिआदि वुत्तं । तत्थ सिनेरुतो बहि निक्खमन्तीति सिनेरुसमीपेन तं पदक्खिणं कत्वा गच्छन्ता ततो गमनवीथितो बहि अत्तनो तिरियगमनेन चक्कवाळाभिमुखा निक्खमन्ति । अन्तो विचरन्तीति एवं छ मासे खणे खणे सिनेरुतो अपसक्कनवसेन ततो निक्खमित्वा चक्कवाळसमीपं पत्ता, ततोपि छ मासे खणे खणे 40 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy