SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ (४.१२१-१२१) चन्दिमसूरियादिपातुभाववण्णना वण्णेन सम्पन्नाति सम्पन्नवण्णा । मक्खिकण्डकरहितन्ति मक्खिकाहि च तासं अण्डकेहि च रहितं। अतीतानन्तरेपि कप्पे लोलोयेव। कस्मा ? एवं चिरपरिचितलोलतावसेन सब्बपठमं तथा अकासीति दस्सेति । किमेविदन्ति “वण्णतो, गन्धतो च ताव जातं, रसतो पन किमेविदं भविस्सती''ति संसयजातो वदति । तिद्वतीति अट्ठासि । चन्दिमसूरियादिपातुभाववण्णना १२१. आलुप्पकारकन्ति एत्थ आलोपपरियायो आलुप्प-सद्दोति आह “आलोपं कत्वा"ति । पच्चक्खभूतानम्पि चन्दिमसूरियानं पवत्तियं लोकियानं सम्मोहो होति, तं विधमितुं "को पन तेस"न्तिआदिना अट्ट पहाविस्सज्जनानि गहितानि। तत्थ तेसन्ति चन्दिमसूरियानं । कस्मिन्ति कस्मिं ठाने । “को उपरी"ति एतेनेव को हेट्ठाति अयमत्थो वुत्तोयेव । तथा “को सीघं गच्छती"ति इमिना को सणिकं गच्छतीति अयम्पि अत्थो वुत्तोयेव । वीथियोति गमनवीथियो । एकतोति एकस्मिं खणे पातुभवन्ति। सूरियमण्डले पन अत्थङ्गते चन्दमण्डलं पायित्थ । छन्दं ञत्वा वाति रुचिं अत्वा विय । उभयन्ति अन्तो, बहि च । उजुकन्ति आयामतो, वित्थारतो, उब्बेधतो च । परिमण्डलतोति परिक्खेपतो । उजुकं सणिकं गच्छति अमावासियं सूरियेन सद्धिं गच्छन्तो दिवसे दिवसे थोकं थोकं ओहीयन्तो पुण्णमासियं उपड्डमग्गमेव ओहीयनतो। तिरियं सीघं गच्छति एकस्मिम्पि मासे कदाचि दक्खिणतो, कदाचि उत्तरतो दस्सनतो । "द्वीसु पस्सेसू"ति इदं येभुय्यवसेन वुत्तं । चन्दस्स पुरतो, पच्छतो, समञ्च तारका गच्छन्तियेव । अत्तनो ठानन्ति अत्तनो गमनट्ठानं । न विजहन्ति अत्तनो वीथियणव गच्छनतो । सूरियस्स उजुकं गमनस्स सीघता चन्दस्स गमनं उपादाय वेदितब्बा । तिरियं गमनं दक्खिणदिसतो उत्तरदिसाय, उत्तरदिसतो च दक्खिणदिसाय गमनं दन्धं छहि छहि मासेहि इज्झनतो। सोति सूरियो । काळपक्खउपोसथतोति काळपक्खे उपोसथे चन्देन सहेव गन्त्वा ततो परं । पाटिपददिवसेति सुक्कपक्खपाटिपददिवसे । ओहाय गच्छति अत्तनो सीघगामिताय, तस्स च दन्धगामिताय । 39 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy