SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २३० दीघनिकाये पाथिकवग्गटीका (१०.३३१-३३१) सुचरितादीनि पूरेत्वा सग्गूपगा होन्ति। तत्थ चेव पारमिता पञ्जाय च ठत्वा सावकपारमित्राणादीनि पटिविज्झन्ति। समाधिं परिक्खरोन्ति अभिसङ्घरोन्तीति समाधिपरिक्खारा, समाधिस्स सम्भारभूता सम्मादिट्ठिआदयो । इध पन सहकारीकारणभूता अधिप्पेताति आह "समाधिपरिवारा"ति। असतं असाधूनं धम्मा तेसं असाधुभावसाधनतो | असन्ताति असुन्दरा गारव्हा । तेनाह "लामका"ति । “विपस्सकस्सेव कथिता''ति वत्वा तस्स विपस्सनानिब्बत्तिं दस्सेतुं "तेसुपी"तिआदि वुत्तं । चतुन्नम्पि हि सच्चानं विसेसेन दस्सनतो मग्गपञ्जा सातिसयं “विपस्सना''ति वत्तब्बा, तंसमझी च अरियो विपस्सनकोति । सप्पुरिसानं धम्माति सप्पुरिसानंयेव धम्मा, न असप्पुरिसानं । धम्मानुधम्मपटिपत्तिया एव हि धम्म आदिभावो, न पाळिधम्मपठनादिमत्तेन | भासितस्साति सुत्तगेय्यादिभासितस्स चेव तदञस्स च अत्तत्थपरत्थबोधकस्स पदस्स। अत्थकुसलतावसेन अत्थं जानातीति अत्थञ्जू। अत्तानं जानातीति याथावतो अत्तनो पमाणजाननवसेन अत्तानं जानाति । पटिग्गहणपरिभोगमत्त ताहि एव परियेसनविस्सज्जनमत्त तापि बोधिता होन्तीति “पटिग्गहणपरिभोगेसु" इच्चेव वुत्तं । एवहि ता अनवज्जा होन्तीति । योगस्स अधिगमायाति भावनाय अनुयुञ्जनस्स। अतिसम्बाधन्ति अतिखुद्दकं अतिक्खपञस्स तावता कालेन तीरेतुं असक्कुणेय्यत्ता। अट्ठविधं परिसन्ति खत्तियपरिसादिकं अट्ठविधं परिसं । भिक्खुपरिसादिकं चतुब्बिधं खत्तियपरिसादिकं मनुस्सपरिसंयेव पुन चतुबिधं गहेत्वा अट्ठविधं वदन्ति अपरे । “इमं मे सेवन्तस्स अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्वन्ति, तस्मा सेवितब्बो, विपरियायतो तदो असेवितब्बो''ति एवं सेवितब्बासेवितब्बं पुग्गलं जानातीति पुग्गलञ्जू। एवं तेसं पुग्गलानम्पि बोधनं उक्कट्ठ, निहीनं वा जानाति नाम । ३३१. "निद्दसवत्थूनी"ति। “आदि-सद्दलोपेनायं निद्देसो"ति आह "निद्दसादिवत्थूनी"ति । नत्थि दानि इमस्स दसाति निद्दसो । पञ्होति आतुं इच्छितो अत्थो । पुन दसवस्सो न होतीति तेसं मतिमत्तन्ति दस्सेतुं “सो किरा"ति किरसद्दग्गहणं । “निद्दसो'"ति चेतं देसनामत्तं, तस्स निब्बीसादिभावस्स विय निन्नवादिभावस्स च 230 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy