SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ (१०.३२९-३३०) अभिजातिछक्कवण्णना २२९ अभिजातिछक्कवण्णना __३२९. “अभिजातियो'ति एत्थ अभि-सद्दो उपसग्गमत्तं, न अत्थविसेसजोतकोति आह "जातियो"ति। अभिजायतीति एत्थापि एसेव नयो। जायतीति च अन्तोगधहेतुअत्थपदं, उप्पादेतीति अत्थो। जातिया, तंनिब्बत्तककम्मानञ्च कण्हसुक्कपरियायताय यं वत्तब्बं, तं हेट्ठा वुत्तमेव । पटिप्पस्सम्भनवसेन किलेसानं निब्बापनतो निब्बानं सचे कण्हं भवेय्य यथा तं दसविधं दुस्सील्यकम्मं । सचे सुक्कं भवेय्य यथा तं दानसीलादिकुसलकम्मं । विनम्पि कण्हसुक्कविपाकानं। अरहत्तं अधिप्पेतं "अभिजायतीति वचनतो। तं किलेसनिब्बानन्ते जातत्ता निब्बानं यथा रागादीनं खयन्ते जातत्ता रागक्खयो दोसक्खयो मोहक्खयोति । निब्बेधभागियछक्कवण्णना निब्बेधो वुच्चति निब्बानं मग्गजाणेन निबिज्झितब्बढेन, पटिविज्झितब्बढेनाति अत्थो । निरोधानुपस्सनाजाणेति निरोधानुपस्सनाजाणे निस्सयपच्चयभूते उप्पन्ना सञ्जा, तेन सहगताति अत्थो। छक्कवण्णना निहिता। सत्तकवण्णना ३३०. सम्पत्तिपटिलाभटेनाति सीलसम्पत्तिआदीनं सम्मासम्बोधिपरियोसानानं सम्पत्तीनं पटिलाभापनढेन, सम्पत्तीनं वा पटिलाभो सम्पत्तिपटिलाभो, तस्स कारणं सम्पत्तिपटिलाभट्ठो, तेन सम्पत्तिपटिलाभटेन। तेनेवाह "सम्पत्तीनं पटिलाभकारणतो''ति । सद्भाव उभयहितत्थिकेहि धनायितब्बढेन धनं सद्धाधनं। एत्थाति एतेसु धनेसु । सब्बसेद्वं सब्बेसं पटिलाभकारणभावतो, तेसञ्च संकिलेसविसोधनेन महाजुतिकमहाविप्फारभावापादनतो | तेनाह "पञ्जाय ही"तिआदि । तत्थ पचाय ठत्वाति कम्मस्सकतापाय पतिट्ठाय 229 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy