SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २१२ दीघनिकाये पाथिकवग्गटीका (१०.३११-३११) आपज्जतीति योजना | एकन्ततो वेदनुपायादिवसेन पत्ति नाम अरूपभवे येवाति आह "इमेहि पना"तिआदि । एवञ्च कत्वा पाळियं कतं वा-सद्दग्गहणञ्च समत्थितं होति । "रूपूपाय"न्तिआदिना यथा अभिसङ्खारविज्ञाणस्स उपनिस्सयभूता रूपादयो गम्हन्ति, एवं तेन निब्बत्तेतब्बापि ते गव्हन्तीति अधिप्पायेन "चतुक्कवसेन...पे०... न वुत्त'न्ति आह । विपाकोपि हि धम्मो विपाकधम्मविज्ञाणं उपगतं नाम होति तथा नन्दिया उपसित्तत्ता । तेनाह “नन्दूपसेचन''न्ति । वित्थारितानेव सिङ्गालसुत्ते । भवति एतेन आरोग्यन्ति भवो, गिलानपच्चयो । परिवुद्धो भवो अभवो। वुद्धिअत्थो हि अयं अकारो यथा “संवरासंवरो, (पारा० पठममहासङ्गीतिकथा; दी० नि० अट्ठ० १.पठममहासङ्गीतिकथावण्णना; ध० स० अट्ठ० निदानकथा) फलाफलं'"ति च । तेलमधुफाणितादीनीति आदि-सद्देन सप्पिनवनीतानं गहणं, तेलादीनं गहणञ्चेत्थ निदस्सनमत्तं । सब्बस्सापि गिलानपच्चयस्स सङ्गहो दट्ठब्बो । अथ वा भवाभवोति खुद्दको चेव महन्तो च उपपत्तिभवो वेदितब्बो। एवञ्च सति “इमेसं पना"तिआदिवचनं समत्थितं होति । भवूपपत्तिपहानत्थो हि विसेसतो चतुत्थअरियवंसो। तण्हुप्पादानन्ति तण्हुप्पत्तीनं, चीवरादिहेतु उप्पज्जनकतण्हानन्ति अत्थो। पधानकरणकालेति भावनानुयोगक्खणे। सीतादीनि न खमतीति भावनाय पुब्बभागकालं सन्धाय वुत्तं । खमतीति सहति अभिभवति । वितक्कसमनन्ति निदस्सनमत्तं । सब्बेसम्पि किलेसानं समनवसेन पवत्ता पटिपदा । समाधिझानादिभेदो धम्मो पज्जति पटिपज्जीयति एतेनाति धम्मपदं। अनभिज्झाव धम्मपदं अनभिज्झाधम्मपदं । अयं ताव अलोभपक्खे नयो, इतरपक्खे पन अनभिज्झापधानो धम्मकोट्ठासो अनभिज्झाधम्मपदं। अकोपोति अदोसो, मेत्ताति अत्थो । सुप्पद्वितसतीति कायादीसु सम्मदेव उपट्ठिता सति । सतिसीसेनाति सतिपधानमुखेन । समाधिपधानत्ता झानानं "समापत्ति वा"ति वुत्तं । कामं सविाणकअसुभेपि झानभावना अलोभप्पधाना होति कायस्स जिगुच्छनेन, पटिक्कूलाकारग्गहणवसेन च पवत्तनतो, सत्तविधउग्गहकोसल्लादिवसेन पनस्सा पवत्ति सतिपधानाति ततियधम्मपदेनेव नं सङ्गण्हितुकामो “दस असुभवसेन वाति आह। हितूपसंहारादिवसेन पवत्तनतो ब्रह्मविहारभावना ब्यापादविरोधिनी अब्यापादप्पधानाति आह "चतुब्रह्म...पे०... धम्मपद"न्ति। तत्थ अधिगतानि झानादीनीति योजना। गमनादितो आहारस्स पटिक्कूलभावसल्लक्खणं साय थिरभावेनेव होति तस्सा थिरसञआपदट्ठानत्ताति आहारे 212 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy