SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ (१०.३११-३११) सोतापत्तियङ्गादिचतुक्कवण्णना २११ आह । सन्तो सतं वा धम्मोति सद्धम्मो। सो हि यथानुसिटुं पटिपज्जमाने अपायदुक्खे, संसारदुक्खे च अपतन्ते धारेतीति एवमादि गुणातिसययोगवसेन सन्तो संविज्जमानो, पसत्थो, सुन्दरो वा धम्मो, सतं वा अरियानं धम्मो, तेसं वा तब्भावसाधको धम्मोति सद्धम्मो, “इध भिक्खु धम्मं परियापुणाती"तिआदिना (अ० नि० २.५.७३) वुत्ता परियत्ति । सा पन महाविसयताय न सब्बा सब्बस्स विसेसावहाति तस्स तस्स अनुच्छविकमेव दस्सेन्तो आह "सप्पायस्स तेपिटकधम्मस्स सवन"न्ति । योनिसोमनसिकारो हेट्टा वुत्तो एव । पुब्बभागपटिपत्तियाति विपस्सनानुयोगस्स । अवेच्चप्पसादेनाति सच्चसम्पटिवेधवसेन बुद्धादीनं गुणे ञत्वा उप्पन्नप्पसादेन, सो पन पसादो देवादीसु केनचिपि अकम्पियताय निच्चलोति आह “अचलप्पसादेना"ति । एत्थाति एतस्मिं चतुक्कत्तये आहारचतुक्के । लूखपणीतवत्थुवसेनाति ओदनकुम्मासादिकस्स लूखस्स चेव पणीतस्स च वत्थुनो वसेन । सा पनायं आहारस्स ओळारिकसुखुमता “कुम्भिलानं आहारं उपादाय मोरानं आहारो सुखुमो''तिआदिना (सं० नि० अट्ठ० २.२.११) अट्ठकथायं वित्थारतो आगता एव । आरम्मणट्ठितिवसेनाति आरम्मणसङ्घातस्स पवत्तिपच्चयट्ठानस्स वसेन | तिट्ठति एत्थाति ठिति, आरम्मणमेव ठिति आरम्मणद्विति। तेनेवाह “रूपारम्मण''न्तिआदि । आरम्मणत्यो चेत्थ उपत्थम्भनत्थो वेदितब्बो, न विसयलक्खणोव । उपत्थम्भनभूतं रूपं उपेतीति रूपूपायं । तेनाह "रूपं उपगतं हुत्वा"तिआदि । रूपक्खन्धं निस्साय तिट्ठति तेन विना अप्पवत्तनतो । तन्ति रूपक्खन्धं निस्साय ठानप्पवत्तनं । एतन्ति “रूपूपाय"न्ति एतं वचनं । रूपक्खन्धो गोचरो पवत्तिट्ठानं पच्चयो एतस्साति रूपक्खन्धगोचरं रूपं सहकारीकारणभावेन पतिट्ठा एतस्साति रूपप्पतिद्वं। इति तीहि पदेहि अभिसङ्कारविज्ञाणं पति रूपक्खन्धस्स सहकारीकारणभावोयेवेत्थ वुत्तो। उपसित्तं विय उपसित्तं, यथा ब्यञ्जनेहि उपसित्तं सिनेहितं ओदनं रुचितं, परिणामयोग्यञ्च, एवं नन्दिया उपसित्तं सिनेहितं कम्मविज्ञाणं अभिरुचितं हुत्वा विपाकयोग्यं होतीति । इतरन्ति दोससहगतादिअकुसलं, कुसलञ्च उपनिस्सयकोटिया उपसित्तं हुत्वाति योजना। एवं पवत्तमानन्ति एवं रूपूपायन्ति देसनाभावेन पवत्तमानं । विपाकधम्मताय बुद्धिं...पे०... आपज्जति। तत्थापि निप्परियायफलनिब्बत्तनवसेन वुद्धिं, परियायफलनिब्बत्तनवसेन विरुव्हिं, निस्सन्दफलनिब्बत्तनवसेन वेपुल्लं। दिठ्ठधम्मवेदनीयफलनिब्बत्तनेन वा वुद्धिं, उपपज्जवेदनीयफलनिब्बत्तनवसेन विरुव्हिं, अपरापरियायफलनिब्बत्तनवसेन वेपुल्लं 211 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy