SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०६ दीघनिकाये पाथिकवग्गटीका (१०.३०९-३०९) "पथविं पत्थरमानो विया"तिआदि अरियवंसदेसनाय सुदुक्करभावदस्सनं महाविसयताय तस्सा देसनाय । यस्मा नयसहस्सपटिमण्डिता होति अरियमग्गाधिगमाय वित्थारतो पवत्तियमाना देसना यथा तं चित्तुप्पादकण्डे, अयञ्च भावनारामअरियवंसकथा अरियमग्गाधिगमाय वित्थारतो पवत्तियमाना एवं होतीति वुत्तं "सहस्सनयप्पटिमण्डितं...पे०... देसनं आरभी"ति । पटिपक्खविधमनतो अभिमुखभावेन रमणं आरमणं आरामोति आह "अभिरतीति अत्थो"ति । ब्यधिकरणानम्पि पदानं वसेन भवति बाहिरत्थसमासो यथा “उरसिलोमो, कण्ठेकाळोति आह "पहाने आरामो अस्साति पहानारामो"ति | आरमितब्बढेन वा आरामो, पहानं आरामो अस्साति पहानारामोति एवमेत्थ समासयोजना वेदितब्बा। "पजहन्तो रमती"ति एतेन पहानारामसद्दानं कत्तुसाधनतं, कम्मधारयसमासञ्च दस्सेति । “भावेन्तो रमती''ति वुत्तत्ता भावनारामोति एत्थापि एसेव नयो । कामं “नेसज्जिकङ्गं भावनारामअरियवंसं भजती"ति वुत्तं भावनानुयोगस्स अनुच्छविकत्ता, नेसज्जिकङ्गवसेन पन नेसज्जिकस्स भिक्खुनो एकच्चाहि आपत्तीहि अनापत्तिभावोति तम्पि सङ्गण्हन्तो “तेरसन्नं धुतङ्गान"न्ति वत्वा “विनयं पत्वा गरुके ठातब्ब"न्ति इच्छितत्ता सल्लेखस्स अपरिच्चजनवसेन पटिपत्ति नाम विनये ठितस्सेवाति आह "तेरसत्रं...पे०... कथितं होती"ति। कामं सुत्ताभिधम्मपिटकेसुपि (दी० नि० १.७.१९४; विभं० ५०८) तत्थ तत्थ सीलकथा आगता एव, येहि पन गुणेहि सीलस्स वोदानं होति, तेसु कथितेसु यथा सीलकथाबाहुल्लं विनयपिटकं कथितं होति, एवं भावनाकथाबाहुल्लं सुत्तन्तपिटकं, अभिधम्मपिटकञ्च चतुत्थेन अरियवंसेन कथितमेव होतीति वुत्तं "भावनारामेन अवसेसं पिटकद्वयं कथितं होती"ति। “सो नेक्खम्म भावेन्तो रमतीति नेक्खम्मपदं आदि कत्वा तत्थ देसनाय पवत्तत्ता, सब्बेसम्पि वा समथविपस्सनामग्गधम्मानं यथासकंपटिपक्खतो निक्खमनेन नेक्खम्मसञितानं तत्थ आगतत्ता सो पाठो "नेक्खम्मपाळी"ति वुच्चतीति आह “नेक्खम्मपाळिया कथेतब्बो'ति । तेनाह अट्ठकथायं “सब्बेपि कुसला धम्मा नेक्खम्मन्ति पवुच्चरे'"ति (इतिवु० अट्ठ० १०९) । दसुत्तरसुत्तन्त परियायेनाति दसुत्तरसुत्तन्तधम्मेन, दसुत्तरसुत्तन्ते (दी० नि० ३.३५०) आगतनयेनाति वा अत्थो । सेसद्वयेपि एसेव नयो । सोति जागरियं अनुयुत्तो भिक्खु । नेक्खम्मन्ति कामेहि निक्खन्तभावतो नेक्खम्मसञ्जितं पठमज्झानूपचारं । “सो अभिज्झं लोके पहाया"तिआदिना (विभं० 206 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy