SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (१०.३०९-३०९) अरियवंसचतुक्कवण्णना २०५ कायस्सठितिआदिपयोजनं पन अत्थापत्तितो आगतं एवाति आह "जिघच्छाय...पे०... सन्तोसो नामा"ति | निदहित्वा न परिभुजितब्बं तदहुपीति अधिप्पायो। इतरत्था पन सिक्खापदेनेव वारितं । सारणीयधम्मे ठितेनाति सीलवन्तेहि भिक्खूहि साधारणभोगिभावे ठितेन । सेनासनेनाति सयनेन, आसनेन च । यत्थ यत्थ हि मञ्चादिके, विहारादिके च सेति, तं सेनं। यत्थ यत्थ पीठादिके आसति, तं आसनं। तदुभयं एकतो कत्वा “सेनासनन्ति वुत्तं । तेनाह "मञ्चो"तिआदि । तत्थ मञ्चो मसारकादि, तथा पीठं । मञ्चभिसि, पीठभिसीति दुविधा भिसि। विहारो पाकारपरिच्छिन्नो सकलो आवासो । "दीघमुखपासादो''ति केचि । अड्डयोगोति दीघपासादो । “एकपस्सच्छदनकसेनासन"न्ति केचि। पासादोति चतुरस्सपासादो। “आयतचतुरस्सपासादो''ति केचि। हम्मियं मुण्डच्छदनपासादो । गुहाति केवला पब्बतगुहा । लेणं द्वारबन्धं । अट्टो बहलभित्तिकं गेहं, यस्स गोपानसियो अग्गहेत्वा इट्ठकाहि एव छदनं होति । “अट्टालकाकारेन करियती"तिपि वदन्ति । माळो एककूटसङ्गहितो अनेककोणो पतिस्सयविसेसो “वट्टाकारेन कतसेनासनन्ति केचि। पिण्डपाते वुत्तनयेनेवाति "सादको भिक्खु अज्ज कत्थ वसिस्सामी'ति वितक्केती''तिआदिना यथारहं पिण्डपाते वुत्तनयेन वेदितब्बा, "ततो परं वितक्केन्तो अरियवंसा चुतो होति परिबाहिरो"ति, “सेनासनं गवेसन्तेनापि 'कुहिं लभिस्सामी'ति अचिन्तेत्वा कम्मट्ठानसीसेनेव गन्तब्ब"न्ति च एवमादि सब्बं पुरिमनयेनेव । कस्मा पनेत्थ पच्चयसन्तोसं दस्सेन्तेन महाथेरेन गिलानपच्चयसन्तोसो न गहितोति ? न खो पनेतं एवं दट्ठब्बन्ति दस्सेन्तो "गिलानपच्चयो पन पिण्डपाते एव पविट्ठो 'ति आह, आहरितब्बतासाम नाति अधिप्पायो। यदि एवं तत्थ पिण्डपाते विय वितक्कसन्तोसादयोपि पन्नरस सन्तोसा इच्छितब्बाति ? नोति दस्सेन्तो आह "तत्था"तिआदि । ननु चेत्थ द्वादसेव धुतङ्गानि विनियोगं गतानि, एकं पन नेसज्जिकङ्गं न कत्थचि विनियत्तन्ति आह "नेसज्जिकहं भावनारामअरियवंसं भजती"ति । अयञ्च अत्थो अट्ठकथारुळहो एवाति दस्सेन्तो “वुत्तम्पि चेत"न्तिआदिमाह । 205 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy