SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ (८.२५४-२५७) मित्तपतिरूपकवण्णना १२१ अतिक्कमन्तीति अतिक्कन्तकालानि होन्ति, तेसं अतिक्कमोपि अत्थतो धनानमेव अतिक्कमो। इमिना कथामग्गेनाति इमिना “यतो खो गहपतिपुत्ता'तिआदि (दी० नि० ३.२४४) नयप्पवत्तेन कथासङ्घातेन हिताधिगमूपायेन । एत्तकं कम्मन्ति चत्तारो कम्मकिलेसा, चत्तारि अगतिगमनानि, छ भोगानं अपायमुखानीति एवं वुत्तं चुद्दसविधं पापकम्मं । मित्तपतिरूपकवण्णना २५४. अनत्थोति “भोगजानि, आयसक्यं, परिसमज्झे मनुभावो, सम्मूळ्हमरण'"न्ति एवं आदिको दिट्ठधम्मिको “दुग्गतिपरिकिलेसो, सुगतियञ्च अप्पायुकता, बह्वाबाधता, अतिदलिद्दता, अप्पन्नपानता''ति एवं आदिको च अनत्थो उप्पज्जति। यानि कानिचि भयानीति अत्तानुवादभयपरानुवादभयदण्डभयादीनि लोके लब्भमानानि यानि कानिचि भयानि । उपद्दवाति अन्तराया। उपसग्गाति सरीरेन संसट्ठानि विय उपरूपरि उप्पज्जनकानि ब्यसनानि । अञदत्थूति एकन्तेनाति एतस्मिं अत्थे निपातो “अञदत्थुदसो"तिआदीसु (दी० नि० १.४२) वियाति वुत्तं "एकंसेना"ति | यं किञ्चि गहणयोग्यं हरतियेव गण्हातियेव । वाचा एव परमा एतस्स कम्मन्ति वचीपरमो। तेनाह “वचनमत्तेनेवा"तिआदि । अनुप्पियन्ति तक्कनं, यं वा “रुची''ति वुच्चति येहि सुरापानादीहि भोगा अपेन्ति विगच्छन्ति, तेसु तेसं अपायेसु ब्यसनहेतूसु सहायो होति। २५५. हारकोयेव होति, न दायको, तमस्स एकंसतो हारकभावं दस्सेतुं "सहायस्सा"तिआदि वुत्तं । यं किञ्चि अप्पकन्ति पुप्फफलादि यं किञ्चि परित्तं वत्थु दत्वा, बहं पत्थेति बहं महग्धं वत्थयुगादिं पच्चासीसति। दासो विय हत्वा मित्तस्स तं तं किच्चं करोन्तो कथं अमित्तो नाम जातोति आह "अय"न्तिआदि। यस्स किच्चं करोति अनत्थपरिहारत्थं, अत्तनो मित्तभावदस्सनत्थञ्च, तं सेवति। अत्थकारणाति वड्डिनिमित्तं, अयमेतेसं भेदो । २५६. परेति परदिवसे । न आगतो सीति आगतो नाहोसि । खीणन्ति तादिसस्स, असुकस्स च दिन्नत्ता । सस्ससङ्गहेति सस्सतो कातब्बधसङ्गहे कते। २५७. “दानादीसु यं किञ्चि करोमा''ति वुत्ते “साधु सम्म करोमा''ति अनुजानातीति इममत्थं "कल्याणेपि एसेव नयो"ति अतिदिसति । ननु एवं अनुजानन्तो 121 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy