SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२० अनिच्छितोति रित्ततुच्छभावतो । न मयं तयि कोलपुत्तियं इदानि पस्सामाति अधिप्पायो । छिन्नभिन्नकोति छिन्नभिन्नहिरोत्तप्पो, अहिरिको अनोत्तप्पीति अत्थो । तस्स कारणाति तस्स अत्थाय । न इच्छितो । पोसितब्बा भविस्सति जूतपराजयेन सब्बकालं दीघनिकाये पाथिकवरगटीका पापमित्तताय छआदीनवादिवण्णना २५२. अक्खधुत्ताति अक्खेसु धुत्ता, अक्खनिमित्तं अत्थविनासका । इत्थसोण्डा इत्थीसु सोण्डा, इत्थिसम्भोगनिमित्तं आतप्पनका । तथा भत्तसोण्डादयो वेदितब्बा। पिपासाति उपरूपरि सुरापिपासा । तेनाह “पानसोण्डा "ति । नेकतिकादयो हेट्ठा वुत्ता एव । मेत्तिउप्पत्तिट्ठानताय मित्ता होन्ति । तस्माति पापमित्तताय । २५३. कम्मन्तन्ति कम्मं यथा सुत्तंयेव सुत्तन्तो, एवं कम्मंयेव कम्मन्तो, तं कातुं गच्छामाति वृत्तो। कम्मं वा अन्तो निट्टानं गच्छति एत्थाति कम्मन्तो, कम्मकरणट्ठानं, तं गच्छामाति वृत्तो । 66 (८.२५२-२५३) पन्नसखाति सुरं पातुं पन्ने पटिपज्जन्ते एव सखाति पन्नसखा । तेनाह 'अयमेवत्थो" ति । “सम्मियसम्मियो 'ति वचनमेत्थ अत्थीति सम्मियसम्मियो। तेनाह “सम्मसम्माति वदन्तो 'ति । सहायो होतीति सहायो विय होति । ओतारमेव गवेसतीति रन्धमेव परियेसति अनत्थमस्स कातुकामो । वेरप्पसवोति परेहि अत्तनि वेरस्स पसवनं अनुपवत्तनं । तेनाह “वेरबहुलता "ति । परेसं करियमानो अनत्थो एत्थ अत्थीति अनत्थो, तब्भावो अनत्थताति आह " अनत्थकारिता "ति । यो हि परेसं अनत्थं करोति, सो अत्थतो अत्तनो अनत्थकारो नाम, तस्मा अनत्थताति उभयानत्थकारिता । अरियो वुच्चति सत्तो, कुच्छितो अरियो कदरियो । यस्स धम्मस्स वसेन सो " कदरियो "ति वुच्चति, सोम कदरियता, मच्छरियं । तं पन दुब्बिसज्जनीयभावे ठितं सन्धायाह “सुड्ड कदरियता थद्धमच्छरियभावोति । अविपण्णसभावतो उट्टातुं असक्कोन्तो च इणं गहन्तो संसीदन्तोव इणं विगाहति नाम । सूरिये अनुग्गते एव कम्पन्ते अनारभन्तो रत्तिं अनुट्ठानसीलो । अत्थाति धनानि । अतिक्कमन्तीति अपगच्छन्ति । अथ वा अत्थाति किच्चानि । Jain Education International 120 For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy