SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०८ दीघनिकाये पाथिकवग्गटीका सीहपुब्बद्धकायादिलक्खणवण्णना २२४. खेमकामोति अनुपद्दवकामो । कम्मस्सकताञाणं सब्बसम्पत्तिविधायकन्ति आह “ पञ्ञायाति कम्मस्सकतापञ्जाया'ति । रामन्तपरिपूरानीति समन्ततो सब्बभागेहि परिपुण्णानि । अनूनानि । धनादीहीति धनधञादीहि । (७.२२४-२२७) २२५. ओकप्पनसद्धा सद्धेय्यवत्युं ओक्कन्दित्वा पक्खन्दित्वा सद्दहनसद्धा । सा एव पसादनीयवत्थुस्मिम्पि अभिप्पसीदनवसेन पवत्तिया पसादसद्धा । परियत्तिसवनेनाति सत्तानं हितसुखावहाय परियत्तिया सवनेन । धारणपरिचयादीनं तंमूलकत्ता तथा वुत्तं । एतेसन्ति सद्धादीनं । सह हानधम्मेनाति सहानधम्मो, न सहानधम्मोति असहानधम्मो तस्स भावो असहानधम्मता, तं असहानधम्मतं, अपरिहानियसभावन्ति अत्थो । Jain Education International सत्तानं वड्ढिआवहं रसग्गसग्गितालक्खणवण्णना २२६. तिलफलमत्तम्पि भोजनं । सब्बत्थ फरतीति सब्बा रसाहरणियो अनुस्मरन्तं सभावेन सब्बस्मिं काये फरति । समा हुत्वा वहन्तीति अविसमा उजुका हुत्वा पवत्तन्ति । ततो एव अहीनानि आरोग्यकरणकम्मन्ति अरोगभावकरं सत्तानं अविहेठनकम्मं । मधुरादिभेदं रसं गति हरति एतेहि, सयमेव वा तं सन्ति गिलन्ति अन्तो पवेसेन्तीति रसग्गसा, रसग्गसानं अग्गा रसग्गसग्गा, ते एत्थ सन्तीति रसग्गसग्गी, तदेव लक्खणं । भवति हि अभिन्नेपि वत्थुस्मिं तग्गतविसेसावबोधनत्थं भिन्नं विय कत्वा वोहारो यथा “सिलापुत्तकस्स सरीर "न्ति । रसग्गसग्गितासङ्घातं वा लक्खणं रसग्गसग्गिलक्खणं । 108 " २२७. वध - सद्दो “ अत्तानं वधित्वा वधित्वा रोदती "तिआदीसु (पाचि० ८७९) बाधनत्थोपि होतीति ततो विसेसनत्थं " मारणवधेना "ति वुत्तं, मारणसङ्घातेन वधेनाति अत्थो । बाधनत्थो एव वा वध - सद्दो, मारणेन, बाधनेन चाति अत्थो । उब्बाधनायाति बन्धनागारे पक्खिपित्वा उद्धं उद्धं बाधनेन । तेनाह “बन्धनागारप्पवेसनेना "ति । For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy