SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ (७.२२१-२२३) परिमण्डलादिलक्खणवण्णना १०७ उप्पज्जनकअनत्थं परिहरणवसेन पवत्तं अधिप्पेतं । “आतिसङ्गहं करोन्तेना"ति एतेन आतत्थचरियावसेन तं कम्मं पवत्ततीति दस्सेति । २२१. अमित्ततापनाति अमित्तानं तपनसीला, अमित्ततापनं होतु वा मा वा एवंसभावाति अत्थो। न हि चक्कवत्तिनो पुत्तानं अमित्ता नाम केचि होन्ति, ये ते भवेय्यु, चक्कानुभावेनेव सब्बेपि खत्तियादयो अनुवत्तका तेसं भवन्ति । पठमभाणवारवण्णना निहिता । परिमण्डलादिलक्खणवण्णना २२२. समन्ति समानं । तेन तेन लोके विज्ञातगुणेन समं समानं जानाति, यतो तत्थ पटिपज्जनविधिनाव इतरस्मिं पटिपज्जति । सयं जानातीति अपरनेय्यो हुत्वा सयमेव जानाति । पुरिसं जानातीति वा “अयं सेट्ठो, अयं मज्झिमो, अयं निहीनो"ति तं तं पुरिसं याथावतो जानाति । पुरिसविसेसं जानातीति तस्मिं तस्मिं पुरिसे विज्जमानं विसेसं जानाति, यतो तत्थ तत्थ अनुरूपदानपदानादिपटिपत्तिया युत्तपत्तकारी होति । तेनाह "अयमिदमरहती"तिआदि। सम्पत्तिपटिलाभटेनाति दिट्ठधम्मिकादिसम्पत्तीनं पटिलाभापनद्वेन । समसङ्गहकम्मन्ति समं जानित्वा तदनुरूपं तस्स तस्स सङ्गण्हनकम्मं । २२३. तुलयित्वाति तीरयित्वा । पटिविचिनित्वाति वीमंसित्वा । निपुणयोगतो निपुणा, अतिविय निपुणा अतिनिपुणा, सा पन तेसं निपुणता सण्हसुखुमा पञाति आह "सुखुमपञा"ति। 107 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy