SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १०४ दीघनिकाये पाथिकवग्गटीका (७.२१६-२१६) उपचारवसेन पुथुत्तं गहेतब्बन्ति आह "पुथुज्जनसाधारणे धम्मे समतिक्कम्मा"ति, तेनस्स मदनिम्मदनादिपरियायेन पुथुत्तं परिदीपितं होति । एवं विसयवसेन पाय महत्तं, पुथुत्तं दस्सेत्वा इदानि सम्पयुत्तधम्मवसेन हासभावं, पवत्तिआकारवसेन जवनभावं, किच्चवसेन तिक्खादिभावं दस्सेतुं “कतमा हासपञा"तिआदि वुत्तं । तत्थ हासबहुलोति पीतिबहुलो । सेसपदानि तस्सेव वेवचनानि । सीलं परिपूरेतीति हट्ठपहट्ठो उदग्गुदग्गो हुत्वा ठपेत्वा इन्द्रियसंवरं तस्स विसुं वुत्तत्ता अनवसेससीलं परिपूरेति । पीतिसोमनस्ससहगता हि पञा अभिरतिवसेन आरम्मणे फुल्लितविकसिता विय पवत्तति, न एवं उपेक्खासहगता । पुन सीलक्खन्धन्ति अरियसीलक्खन्धमाह । “समाधिक्खन्ध"न्तिआदीसुपि एसेव नयो। सब्बं तं रूपं अनिच्चतो खिप्पं जवतीति या रूपधम्मे “अनिच्चा''ति सीघवेगेन पवत्तति, पटिपक्खदूरभावेन पुब्बाभिसङ्खारस्स सातिसयत्ता इन्देन विस्सट्टवजिरं विय लक्खणं अविरज्झन्ती अदन्धायन्ती रूपक्खन्धे अनिच्चलक्खणं वेगसा पटिविज्झति, सा जवनपञा नामाति अत्थो । सेसपदेसुपि एसेव नयो । एवं लक्खणारम्मणिकविपस्सनावसेन जवनपधे दस्सेत्वा बलवविपस्सनावसेन दस्सेतुं “रूप"न्तिआदि वुत्तं । तत्थ खयटेनाति यस्थ यत्थ उप्पज्जति, तत्थ तत्थेव भिज्जनतो खयसभावत्ता । भयटेनाति भयानकभावतो । असारकडेनाति असारकभावतो अत्तसारविरहतो, निच्चसारादिविरहतो च। तुलयित्वाति तुलनभूताय विपस्सनापाय तुलेत्वा । तीरयित्वाति ताय एव तीरणभूताय तीरयित्वा । विभावयित्वाति याथावतो पकासेत्वा पच्चक्खं कत्वा । विभूतं कत्वाति पाकटं कत्वा । रूपनिरोधेति रूपक्खन्धनिरोधहेतुभूते निब्बाने निन्नपोणपब्भारभावेन । इदानि सिखाप्पत्तविपस्सनावसेन जवनपझं दस्सेतुं पुन "रूप''न्तिआदि वुत्तं । "वुट्ठानगामिनिविपस्सनावसेना"ति केचि । जाणस्स तिक्खभावो नाम सविसेसं पटिपक्खपहानेन वेदितब्बोति । “खिप्पं किलेसे छिन्दतीति तिक्खपञ्जा'ति वत्वा ते पन किलेसे विभागेन दस्सेन्तो “उप्पन्नं कामवितक्क"न्तिआदिमाह । तिक्खपञो खिप्पाभिञो होति, पटिपदा चस्स न चलतीति आह “एकस्मिं आसने चत्तारो अरियमग्गा...पे०... अधिगता होन्ती"तिआदि । “सब्बे सङ्घारा अनिच्चा दुक्खा विपरिणामधम्मा, सङ्घता पटिच्चसमुप्पन्ना खयधम्मा 104 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy