SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ (७.२१६-२१६) सुखुमच्छविलक्खणवण्णना १०३ नामा"ति एवं पञ्चन्नं खन्धानं नानाकरणं पटिच्च आणं पवत्तति । तेसुपि “एकविधेन रूपक्खन्धो, एकादसविधेन रूपक्खन्धो । एकविधेन वेदनाक्खन्धो, बहुविधेन वेदनाक्खन्धो । एकविधेन सञआक्खन्धो | एकविधेन सङ्कारक्खन्धो | एकविधेन विज्ञाणक्खन्धो. बहविधेन विज्ञाणक्खन्धो''ति एवं एकेकस्स खन्धस्स अतीतादिभेदवसेनापि नानाकरणं पटिच्च आणं पवत्तति । तथा “इदं चक्खायतनं नाम...पे०..इदं धम्मायतनं नाम । तत्थ दसायतना कामावचरा, द्वे चतुभूमका''ति एवं आयतनानं नानत्तं पटिच्च आणं पवत्तति । नानाधातूसूति “अयं चक्खुधातु नाम...पे०... अयं मनोविज्ञाणधातु नाम । तत्थ सोळस धातुयो कामावचरा, द्वे धातुयो चतुभूमिका''ति एवं नानाधातूसु आणं पवत्तति, तयिदं उपादिन्नकधातुवसेन वुत्तं । पच्चेकबुद्धानम्पि हि द्विन्नञ्च अग्गसावकानं उपादिन्नकधातूसु एवं नानाकरणं पटिच्च आणं पवत्तति, तञ्च खो एकदेसतोव, न निप्पदेसतो । अनुपादिन्नकधातूनं पन लक्खणादिमत्तमेव जानन्ति, न नानाकरणं। सब्ब बुद्धानमेव पन “इमाय नामधातुया उस्सन्नत्ता इमस्स रुक्खस्स खन्धो सेतो, इमस्स काळो, इमस्स मट्ठो, इमस्स बहलत्तचो, इमस्स तनुतचो। इमस्स पत्तं वण्णसण्ठानादिवसेन एवरूपं । इमस्स पुष्पं नीलं, इमस्स पीतकं, लोहितकं, ओदातं, सुगन्धं, दुग्गन्धं । फलं खुद्दकं, महन्तं, दीघं, वट्ट, सुसण्ठानं, दुस्सण्ठानं, मटुं, फरुसं, सुगन्धं, दुग्गन्धं, मधुरं, तित्तकं, अम्बिलं, कटुकं, कसावं। कण्टको तिखिणो, अतिखिणो, उजुको, कुटिलो, कण्हो, नीलो, ओदातो होती''ति धातुनानत्तं पटिच्च आणं पवत्तति । नानापटिच्चसमुप्पादेसूति अज्झत्तबहिद्धाभेदतो च नानापभेदेसु पटिच्चसमुप्पादङ्गेसु । अविज्जादिअङ्गानि हि पच्चेकं पटिच्चसमुप्पादसञितानि । तेनाह सङ्खारपिटके "द्वादस पच्चया द्वादस पटिच्चसमुप्पादा''ति । नानासुञतमनुपलब्भेसूति नानासभावेसु निच्चसारादिविरहितेसु सुञतभावेसु ततो एव इत्थिपुरिसअत्तत्तनियादिवसेन अनुपलब्भनसभावेसु पकारेसु । म-कारो हेत्थ पदसन्धिकरो । नानाअत्थेसूति अत्थपटिसम्भिदाय विसयभूतेसु पच्चयुप्पन्नादिवसेन नानाविधेसु अत्थेसु। धम्मेसूति धम्मपटिसम्भिदाय विसयभूतेसु पच्चयादिवसेन नानाविधेसु धम्मसु । निरुत्तीसूति तेसंयेव अत्थधम्मानं निद्धारणवचनसङ्खातेसु नानानिरुत्तीसु। पटिभानेसूति अत्थपटिसम्भिदादीसु विसयभूतेसु "इमानि आणानि इदमत्थजोतकानी''ति (विभं० ७२६, ७२९, ७३१, ७३२, ७३४, ७३६, ७३९) तथा तथा पटिभानतो उपतिट्ठनतो “पटिभानानी''ति लद्धनामेसु नानाजाणेसु । “पुथुनानासीलक्खन्धेसू"तिआदीसु सीलस्स पुथुत्तं वुत्तमेव, इतरेसं पन वुत्तनयानुसारेन सुविज्ञेय्यत्ता पाकटमेव । यं पन अभिन्नं एकमेव निब्बानं, तत्थ 103 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy