SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ (६.१७२-१७७) सङ्गायितब्बधम्मादिवण्णना सङ्गहानि पदानि कतानि एतस्साति सङ्गहपदकतं, ब्रह्मचरियं । तप्पटिक्खेपेन न च सङ्गहपदकतन्ति योजना। रागादिपटिपक्खहरणं, यथानुसिटुं वा पटिपज्जमानानं वट्टदुक्खतो पटिहरणं निब्बानपापनं पटिहारो, सो एव आ-कारस्स इ-कारं कत्वा पटिहिरो, पटिहिरो एव पाटिहिरो, सह पाटिहिरेनाति सप्पाटिहिरं, तथा सुप्पवेदितताय सप्पाटिहिरं कतन्ति सप्पाटिहिरकतं। तादिसं पन वट्टतो निय्याने नियुत्तं, निय्यानप्पयोजनञ्च होतीति आह "निय्यानिक''न्ति । देवलोकतोति देवलोकतो पट्टाय रूपीदेवनिकायतो पभुति । सुप्पकासितन्ति सुट्ठ पकासितं । याव देवमनुस्सेहीति वा याव देवमनुस्सेहि यत्तका देवा मनुस्सा च, ताव ते सब्बे अभिब्यापेत्वा सुप्पकासितं। अनुतापाय होतीति अनुतप्पो, सो पन अनुतापं करोन्तो विय होतीति वुत्तं “अनुतापकरो होती"ति । १७२. थिरोति ठितधम्मो केनचि असंहारियो, असेक्खा सीलक्खन्धादयो थेरकारका धम्मा । १७३. योगेहि खेमत्ताति योगेहि अनुपद्दतत्ता। सद्धम्मस्साति अस्स सद्धम्मस्स । अस्साति च अस्स सत्थुनो। १७४. उपासका ब्रह्मचारिनो नाम विसेसतो अनागामिनो | सोतापन्नसकदागामिनोपि तादिसा तथा वुच्चन्तीति "ब्रह्मचरियवासं वसमाना अरियसावका" इच्चेव वुत्तं । १७६. सब्बकारणसम्पन्नन्ति यत्तकेहि कारणेहि सम्पन्नं नाम होति, तेहि सब्बेहि कारणेहि सम्पन्नं सम्पत्तं उपगतं परिपुण्णं, समन्नागतं वा। इममेव धम्मन्ति इममेव सासनधम्म । उदकेन पदेस ना अत्तनो पञ्जावेय्यत्तियतं दस्सेतुं अनिय्यानिके अत्थे पयुत्तं पहेलिकसदिसं वचनं, भगवता अत्तनो सब्बञ्जताय निय्यानिके अत्थे योजेत्वा दस्सेतुं “उदको सुद''न्तिआदि वुत्तन्ति तं दस्सेतुं “सो किरा"तिआदिमाह। सङ्गायितब्बधम्मादिवण्णना १७७. सङ्गम्म समागम्माति तस्मिंयेव ठाने लब्भमानानं गतिवसेन सङ्गम्म ठानन्तरतो 81 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy