SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ८० दीघनिकाये पाथिकवग्गटीका (६.१६७-१७०) अथ वा यस्मा...पे०... पाकटं होति दोसेसु आदीनवदस्सनेन तप्पटिपक्खेसु गुणेसु आनिसंसस्स विभूतभावापत्तितो। वोक्कम्माति अपसक्केत्वा । आमेडितलोपेन चायं निद्देसो, वोक्कम्म वोक्कम्माति वुत्तं होति, तेन तस्स वोक्कमनस्स अन्तरन्तराति अयमत्थो लब्भतीति आह "न निरन्तर"न्तिआदि । धम्मानुधम्मपटिपत्तिआदयोति तेन सत्थारा वुत्तमुत्तिधम्मस्स अनुधम्मं अप्पटिपज्जनादयो। आदि-सद्देन पाळियं आगता असामीचिपटिपदादयो च सङ्गय्हन्ति । मनुस्सत्तम्पीति पि-सद्देन “विचारणपञआय असम्भवो, दोसेसु अनभिनिवेसिता, असन्दिट्ठिपरामासिता"ति एवमादीनं सङ्गहो दट्टब्बो। “तथा एव"न्ति पदेहि यथाक्कम पकारस्स कामं तिरोक्खता, पच्चक्खता वुच्चति, तथापि यथा "तथा पटिपज्जतू'ति पदेन पटिपज्जनाकारो नियमेत्वा विहितो, तथा “एवं पटिपज्जतू"ति इमिनापीति इदं तस्स अत्थदस्सनभावेन वुत्तं । समादपितत्ता मिच्छापटिपदाय अपुञ्ज पसवति। १६७. आयति मुत्तिधम्मो एतेनाति आयो, तेन सत्थारा वुत्तो धम्मानुधम्मो, तं पटिपन्नोति जायप्पटिपत्रो, सो पन यस्मा तस्स मुत्तिधम्मस्स अधिगमे कारणसम्मतो, तस्मा वुत्तं "कारणप्पटिपन्नो"ति । निप्फादेस्सतीति साधेस्सति, सिद्धिं गमिस्सतीति वुत्तं होति । दुक्खनिब्बत्तकन्ति सम्पति, आयतिञ्च दुक्खस्स निब्बत्तकं। वीरियं करोति मिच्छापटिपन्नत्ता। सम्मासम्बुद्धप्पवेदितधम्मविनयादिवण्णना १६८. निय्यातीति वत्तति, संवत्ततीति वा अत्थो । १७०. इध सावकस्स सम्मापटिपत्तिया एकन्तिकअपस्सयदस्सनत्थं सत्थु सम्मासम्बुद्धता, धम्मस्स च स्वाक्खातता कित्तिताति “सम्मापटिपन्नस्स कुलपुत्तस्स पसंसं दस्सेत्वा"ति वुत्तं । एवम्हि इमिस्सा देसनाय संकिलेसभागियभावेन उद्विताय वोदानभागियभावेन यथानुसन्धिना पवत्ति दीपिता होति । अबोधितत्थाति अप्पवेदितत्था, परमत्थं चतुत्थसच्चपटिवेधं अपापिताति अत्थो । पाळियं “अस्सा"ति पदं “सावका सद्धम्मे"ति द्वीहि पदेहि योजेतब्बं “अस्स सम्मासम्बुद्धस्स सावका, अस्स सद्धम्मे'ति । सब्बसङ्गहपदेहि कतन्ति सब्बस्स सासनत्थस्स सङ्गण्हनपदेहि एकज्झं कतं । तेनाह "सब्बसङ्गाहिकं कतं न होतीति अत्थो"ति । पुब्बेनापरं सम्बन्धत्थभावेन सङ्गहेतब्बताय वा 80 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy