SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३६ दीघनिकाये महावग्गटीका (१.३५-३५) वङ्कगला, वराहा विय सुवण्णमयखुद्दकमुदिङ्गसदिसो । पुथुलगलाति योजना। सुवण्णाळिङ्गसदिसोति रसग्गसग्गीति मधुरादिभेदं रसं गसन्ति अन्तो पवेसन्तीति रसग्गसा रसग्गसानं अग्गा रसग्गसग्गा, ता एतस्स सन्तीति रसग्गसग्गी। तेनाति ओजाय अफरणेन हीनधातुकत्ता ते बह्वाबाधा होन्ति। हनूति सन्निस्सयदन्ताधारस्स समझा, तं भगवतो सीहस्स हनु विय, तस्मा भगवा सीहहनु । तत्थ यस्मा बुद्धानं रूपकायस्स, धम्मकायस्स च उपमा नाम हीनूपमाव, नत्थि समानूपमा, कुतो अधिकूपमा, तस्मा अयम्पि हीनूपमाति दस्सेतुं "तत्था''तिआदि वुत्तं । यस्मा महापुरिसस्स हेट्ठिमानुरूपवसेनेव उपरिमम्पि सण्ठितं, तस्मा वुत्तं "बेपि परिपुण्णानी"ति, तञ्च खो न सब्बसो परिमण्डलताय, अथ खो तिभागावसेसमण्डलतायाति आह "बादसिया पक्खस्स चन्दसदिसानी"ति | सल्लक्खेत्वाति अत्तनो लक्खणसत्थानुसारेन उपधारेत्वा । दन्तानं उच्चनीचता अब्भन्तरबाहिरपस्सवसेनपि वेदितब्बा, न अग्गवसेनेव । तेनाह “अयपट्टकेन छिन्नसङ्घपटलं विया'ति । अयपट्टकन्ति ककचं अधिप्पेतं । समा भविस्सन्ति, न विसमा, समसण्ठानाति अत्थो। सातिसयं मुदुदीघपुथुलतादिप्पकारगुणा हुत्वा भूता जाताति पभूता, भ-कारस्स ह-कारं कत्वा पहूता जिव्हा एतस्साति पहूतजिव्हो। विच्छिन्दित्वा विच्छिन्दित्वा पवत्तसरताय छिन्नस्सरापि। अनेकाकारताय भिन्नस्सरापि। काकस्स विय अमनुञसरताय काकस्सरापि। अपलिबुद्धत्ताति अनुपडुतवत्थुकत्ता, वत्थूति च अक्खरुप्पत्तिट्ठानं वेदितब्बं । अट्ठङ्गसमन्त्रागतोति एत्थ अङ्गानि परतो आगमिस्सन्ति । मञ्जुघोसोति मधुरस्सरो। ___ अभिनीलनेत्तोति अधिकनीलनेत्तो, अधिकता च सातिसयं नीलभावेन वेदितब्बा, न नेत्तनीलभावस्सेव अधिकभावतोति आह "न सकलनीलनेत्तो"तिआदि । पीतलोहितवण्णा सेतमण्डलगतराजिवसेन । नीलसेतकाळवण्णा पन तंतंमण्डलवसेनेव वेदितब्बा । "चक्खुभण्डन्ति अक्खिदल''न्ति केचि । “अक्खिदलवटुम''न्ति अञ्छे । अक्खिदलेहि 36 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy