SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ (१.३५-३५) द्वत्तिंसमहापुरिसलक्खणवण्णना अट्ठिकोटियो पञ्ञायन्तीति योजना । निगूळ्हसिराजालेहीति लक्खणवचनमेतन्ति तेन निगूळ्हअट्ठिकोटीहीतिपि वुत्तमेव होतीति । पिट्ठादी एत्थ आदि-सन अंसकूटखन्धकूटानं सङ्गहे सिद्धे तं एकदेसेन दस्सेन्तो “वट्टेत्वा... पे०... खन्धेना "ति आह। “सिलारूपकं विया "तिआदिना वा निगूळ्हअंसकूटतापि विभाविता येवाति दट्ठब्बं । सीहस्स पुब्बद्धं सीहपुब्बद्धं, परिपुण्णावयवताय सीहपुब्बद्धं विय सकलो कायो अस्साति सीहपुब्बद्धकायो । तेनाह “सीहस्स पुब्बद्धकायो विय सब्बो कायो परिपुण्णोति । सीहस्सेवाति सीहस्स विय। दुस्सण्ठितविसण्ठितो न होतीति दुट्टु सण्ठितो, विरूपसण्ठितो च न होति, तेसं तेसं अवयवानं अयुत्तभावेन, विरूपभावेन च सण्ठिति उपगतो न होतीति अत्थो | सण्ठन्तीति सण्ठहन्ति । दीघेहीति अङ्गुलिनासादीहि । रस्सेहीति गीवादीहि । थूलेहीति ऊरुबाहु आदीहि । किसेहीति केसलोममज्झादीहि । पुथुलेहीति अक्खिहत्थतलादीहि । वट्टेहीति जङ्घहत्थादीहि । ३५ सतपुञ्ञलक्खणताय नानाचित्तेन पुञ्ञचित्तेन चित्तितो सञ्जातचित्तभावो “ ईदिसो एव बुद्धानं धम्मकायस्स अधिट्ठानं भवितुं युत्तो" ति दसपारमीहि सज्जितो अभिसङ्घतो, “दानचित्तेन पुञ्ञचित्तेनाति वा पाठो, दानवसेन, सीलादिवसेन च पवत्तपुञ्ञचित्तेनाति अत्थो । Jain Education International द्विनं कोट्टानं अन्तरन्ति द्विनं पिट्ठिबाहानं वेमज्झं पिट्ठिमज्झस्स उपरिभागो | चितं परिपुण्णन्ति अनिन्नभावेन चितं, द्वीहि कोट्टेहि समतलताय परिपुण्णं । उग्गम्माति उग्गन्त्वा, अनिन्नं समतलं हुत्वाति अधिप्पायो । तेनाह “सुवण्णफलकं विया' 'ति । परिमण्डलनिग्रोधो परिमण्डलो, विय परिमण्डल- सद्दस्स लोपं एकस्स कत्वा निग्रोधो विय परिमण्डलोति “निग्रोधपरिमण्डलपरिमण्डलो 'ति वत्तब्बे " निग्रोधपरिमण्डलो "ति वुत्तो । तेनाह “ समक्खन्धसाखो निग्रोधो " तिआदि । न हि सब्बो निग्रोधो परिमण्डलोति, परिमण्डलसद्दसन्निधानेन वा परिमण्डलोव निग्रोधो गय्हतीति एकस्स परिमण्डलसद्दस्स लोपेन विनापि अयमत्थो लब्भतीति आह " निग्रोधो विय परिमण्डलो " ति । यावतको अस्साति यावतक्वस्स ओ - कारस्स व कारादेसं कत्वा । समवट्टितक्खन्धोति समं सुवट्टितक्खन्धो । कोञ्चा विय दीघगला, बका विय 35 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy