SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ( १.३७-३७) पन सद्धिं अक्खिबिम्बन्ति वेदितब्बं । एवञ्हि विनिग्गतगम्भीरजोतनापि युत्ता होति । " अधिप्पेत "न्ति इमिना अयमेत्थ अधिप्पायो एकदेसेन समुदायुपलक्खणञायेनाति दस्सेति । यस्मा खुद्द लोके अक्खिदललो निरुळहो, तेनेवाह “मुदुसिनिद्धनीलसुखुमपखुमाचितानि अक्खीनी 'ति । विपस्सीसमञ्ञावण्णना किञ्चापि उण्णा - सद्दो लोके अविसेसतो लोमपरियायो, इध पन लोमविसेसवाचकोति आह " उण्णा लोम' "न्ति । नलाटवेमज्झे जाताति नलाटमज्झगता जाता। ओदातताय उपमा, न मुदुताय । उण्णा हि ततोपि सातिसयं मुदुतरा । तेनाह" सप्पि मण्डे "तिआदि । रजतपुब्बुळकन्ति रजतमयतारकमाह । द्वे अत्थवसे पटिच्च वुत्तन्ति यस्मा बुद्धा, चक्कवत्तिनो च परिपुण्णनलाटताय, परिपुण्णसीसबिम्बताय च " उण्हीससीसा" ति वुच्चन्ति तस्मा ते द्वे अत्थवसे पटिच्च " उण्हीससीसो "ति इदं वृत्तं । इदानि तं अत्थद्वयं महापुरिसे सुप्पतिट्ठितन्ति “ महापुरिसस्स ही”तिआदि वृत्तं । सण्हतमताय, सुवण्णवण्णताय, पभस्सरताय, परिपुण्णताय च रञ बन्धउण्हीसपट्टो विय विरोचति । कपिसीसाति द्विधाभूतसीसा । फलसीसाति फलितसीसा । असीसात मंसस्स अभावतो अतिविय अट्ठिताय, पतनुभावो वा तचोनद्धअट्ठिमत्तसीसा । तुम्बसीसाति लाबुसदिससीसा । पब्भारसीसाति पिट्ठिभागेन ओलम्बमानसीसा । पुरिमनयेनाति परिपुण्णनलाटतापक्खेन । उण्हीसवेठितसीसो वियाति उहीसपट्टेन वेठितसीसपदेसो विय । उण्हीसं वियाति छेकेन सिप्पिना विरचितउण्हीसमण्डलं विय । Jain Education International ३७ विपस्सीसमञ्ञवण्णना ३७. तस्स वित्थारोति तस्स लक्खणपरिग्गण्हने नेमित्तकानं सन्तप्पनस्स वित्थारो वित्थारकथा | गब्भोक्कन्तियं निमित्तभूत सुपिनपटिग्गाहकसन्तप्पने कुत्तोयेव । निद्दोसेनाति खारिकलोणिकादिदोसरहितेन । धातियोति थञ्ञपायिका धातियो । ता हि धापेन्ति थञ पायेन्तीति धातियो । " तथा "ति इमिना "सट्ठि "न्ति पदं उपसंहरति, सेसापीति न्हापिका, धारिका, परिहारिकाति इमा तिविधा । तापि दहन्ति विदहन्ति न्हानं दहन्ति धारेन्तीति "धातियो" त्वेव वुच्चन्ति । तत्थ धारणं उरसा, ऊरुना, हत्थेहि वा सुचिरं वेलं सन्धारणं । 37 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy