SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३४ दीघनिकाये महावग्गटीका (१.३५-३५) तथा महापुरिसस्सापि, तस्मा वुत्तं "एणिमिगसदिसजको'ति । परिपुण्णजनोति समन्ततो मंसूपचयेन परिपुण्णजङ्घो । तेनाह "न एकतो"तिआदि । एतेनाति “अनोनमन्तो''तिआदिवचनेन, जाणुफासुभावदीपनेनाति अत्थो । अवसेसजनाति इमिना लक्खणेन रहितजना । खुज्जा वा होन्ति हेट्ठिमकायतो उपरिमकायस्स रस्सताय, वामना वा उपरिमकायतो हेट्ठिमकायस्स रस्सताय, एतेन ठपेत्वा सम्मासम्बुद्धं, चक्कवत्तिनञ्च इतरे सत्ता खुज्जपक्खिका, वामनपक्खिका चाति दस्सेति । कामं सब्बापि पदुमकण्णिका सुवण्णवण्णाव, कञ्चनपदुमकण्णिका पन पभस्सरभावेन ततो सातिसयाति आह "सुवण्णपदुमकण्णिकसदिसेही"ति। ओहितन्ति समोहितं अन्तोगधं । तथाभूतं पन तं तेन छन्नं होतीति आह “पटिच्छन्नन्ति । सुवण्णवण्णोति सुवण्णवण्णवण्णोति अयमेत्थ अत्थोति आह "जातिहिङ्गुलकेना"तिआदि, स्वायमत्थो आवुत्तिजायेन च वेदितब्बो । सरीरपरियायो इध वण्ण-सद्दोति अधिप्पायो । पठमविकप्पं वत्वा तथारूपाय पन रुव्हिया अभावं मनसि कत्वा वण्णधातुपरियायमेव वण्ण-सदं गहेत्वा दुतियविकप्पो वुत्तो। तस्मा पदद्वयेनापि सुनिद्धन्तसुवण्णसदिसछविवण्णोति वुत्तं होति । रजोति सुखुमरजो। जल्लन्ति मलीनभावावहो रेणुसञ्चयो । तेनाह “मलं वा"ति । यदि विवत्तति, कथं न्हानादीनीति आह "हत्थधोवनादीनी"तिआदि । आवट्टपरियोसानेति पदक्खिणावट्टनवसेन पवत्तस्स आवट्टस्स अन्ते । ब्रह्मनो सरीरं पुरतो वा पच्छतो वा अनोनमित्वा उजुकमेव उग्गतन्ति आह "ब्रह्मा विय उजुगत्तो"ति । सा पनायं उजुगत्तता अवयवेसु बुद्धिप्पत्तेसु दट्ठब्बा, न दहरकालेति वुत्तं “उग्गतदीघसरीरो भविस्सती"ति । इतरेसूति “खन्धजाणूसू"ति इमेसु बीसु ठानेसु नमन्ता पुरतो नमन्तीति आनेत्वा सम्बन्धो । पस्सवकाति दक्खिणपस्सेन वा वामपस्सेन वा वङ्का । सूलसदिसाति पोत्थकरूपकरणे ठपितसूलपादसदिसा। हत्थपिट्ठिआदिवसेन सत्त सरीरावयवा उस्सदा उपचितमंसा एतस्साति सत्तुस्सदो। 34 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy