SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ (१.३१-३१) बोधिसत्तधम्मतावण्णना वस्सनस्स पुब्बनिमित्तं। कायगतासतिवसेन लद्धं झानं पादकं कत्वा उप्पादितमग्गफलसुखानुभवो कायगतासतिअमतपटिलाभो, तस्स पन कायस्सापि अतप्पकसुखावहत्ता खुदापिपासापीळनाभावो पुब्बनिमित्तं वुत्तो। अट्ठकथायं पन खुदं, पिपासञ्च भिन्दित्वा वुत्तं। तत्थ पुब्बनिमित्तानं भेदो विसेससामञविभागेन, गोबलीबद्दञायेन च गहेतब्बो। “सयमेवा"ति पदं “अट्ठङ्गिकमग्गद्वारविवरणस्सा"ति एत्थापि आनेत्वा सम्बन्धितब्बं । भरितभावस्साति परिपुण्णभावस्स । “अरियद्धजमालामालितायाति कासायद्धजमालावन्तताया"ति केचि, सदेवकस्स लोकस्स पन अरियमग्गबोज्झङ्गद्धजमालाहि मालिभावस्स पुब्बनिमित्तं। यं पनेत्थ अनुद्धटं, तं सुविद्येय्यमेव । एत्थाति “सम्पतिजातो''तिआदिना आगते इमस्मिं वारे । विस्सज्जितोव, तस्मा अम्हेहि इध अपुब्बं वत्तब्बं नत्थीति अधिप्पायो । तदा पथवियं गच्छन्तोपि महासत्तो आकासेन गच्छन्तो विय महाजनस्स तथा उपट्टासीति अयमेत्थ नियति धम्मनियामो बोधिसत्तानं धम्मताति इदं नियतिवादवसेन कथनं । पुब्बे पुरिमजातीसु तादिसस्स पुञ्जसम्भारकम्मस्स कतत्ता उपचितत्ता महाजनस्स तथा उपट्ठासीति इदं पुब्बेकतकम्मवादवसेन कथनं । इमेसं सत्तानं उपरि ईसनसीलताय यथासकं कम्ममेव इस्सरो नाम, तस्स निम्मानं अत्तनो फलस्स निब्बत्तनं महापुरिसोपि सदेवकं लोकं अभिभवितुं समत्थेन उळारेन पुञकम्मेन निब्बत्तितो, तेन इस्सरेन निम्मितो नाम, तस्स चायं निम्मानविसेसो, यदिदं महानुभावता, याय महाजनस्स तथा उपट्ठासीति इदं इस्सरनिम्मानवसेन कथनं । एवं तं तं बहुलं वत्वा किं इमाय परियायकथायाति अवसाने उजुकमेव ब्याकरि । सम्पतिजातो पथवियं कथं पदसा गच्छति, एवं महानुभावो आकासेन मझे गच्छतीति परिकप्पनवसेन आकासेन गच्छन्तो विय अहोसि | सीघतरं पन सत्तपदवीतिहारेन गतत्ता दिस्समानरूपोपि महाजनस्स अदिस्समानो विय अहोसि । अचेलकभावो, खुद्दकसरीरता च तादिसस्स इरियापथस्स न अनुच्छविकाति कम्मानुभावसञ्जनितपाटिहारियवसेन अलङ्कतपटियत्तो विय, सोळसवस्सुद्देसिको विय च महाजनस्स उपट्ठासीति वेदितब्बं । महासत्तस्स पुञानुभावेन तदा तथा उपट्ठानमत्तमेवेतन्ति । पच्छा बालदारकोव अहोसि, न तादिसोति । बुद्धभावानुच्छविकस्स बोधिसत्तानुभावस्स याथावतो पवेदितत्ता परिसा चस्स ब्याकरणेन बुद्धेन विय...पे०... अत्तमना अहोसि। 29 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy