SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गटीका (१.३३-३३) सब्बधम्मताति सब्बा सोळसविधापि यथावुत्ता धम्मता सब्बबोधिसत्तानं होन्तीति वेदितब्बा पुञञाणसम्भारदस्सनेन नेसं एकसदिसत्ता । द्वत्तिंसमहापुरिसलक्खणवण्णना ३३. दुकूलचुम्बटकेति दहरस्स निपज्जनयोग्यतावसेन पटिसंहटदुकूलसुखुमे । "खत्तियो ब्राह्मणो''ति एवमादि जाति। “कोण्डो गोतमो''ति एवमादि गोत्तं । "पोणिका चिक्खल्लिका साकिया कोळिया'ति एवमादि कुलपदेसो। आदि-सद्देन रूपिस्सरियपरिवारादिसब्बसम्पत्तियो सङ्गण्हाति । महन्तस्साति विपुलस्स, उळारस्साति अत्थो । निप्फत्तियोति सिद्धियो । गन्तब्बगतियाति गति-सद्दस्स कम्मसाधनतमाह | उपपज्जनवसेन हि सुचरितदुच्चरितेहि गन्तब्बाति गतियो, उपपत्तिभवविसेसो । गच्छति यथारुचि पवत्ततीति गति, अज्झासयो। पटिसरणेति परायणे अवस्सये। सब्बसङ्घतविसंयुत्तस्स हि अरहतो निब्बानमेव तंपटिसरणं । त्याहन्ति ते अहं । दसविधे कुसलधम्मे, अगरहिते च राजधम्मे (जा० २ महामंसजातके वित्थारो) नियुत्तोति धम्मिको। तेन च धम्मन सकलं लोकं रजेतीति धम्मराजा। यस्मा चक्कवत्ती धम्मेन आयेन रज्जं अधिगच्छति, न अधम्मेन, तस्मा वुत्तं "धम्मेन लद्धरज्जत्ता धम्मराजा"ति । चतूसु दिसासु समुद्दपरियोसानताय चतुरन्ता नाम तत्थ तत्थ दीपे महापथवीति आह "पुरस्थिम...पे०... इस्सरो"ति । विजितावीति विजेतब्बस्स विजितवा, कामकोधादिकस्स अब्भन्तरस्स, पटिराजभूतस्स बाहिरस्स च अरिगणस्स विजयि, विजेत्वा ठितोति अत्थो । कामं चक्कवत्तिनो केनचि युद्धं नाम नत्थि, युद्धेन पन साधेतब्बस्स विजयस्स सिद्धिया "विजितसङ्गामो"ति वुत्तं । जनपदोव चतुब्बिधअच्छरियधम्मादिसमन्नागते अस्मिं राजिनि थावरियं केनचि असंहारियं दळ्हं भत्तभावं पत्तो, जनपदे वा अत्तनो धम्मिकाय पटिपत्तिया थावरियं थिरभावं पत्तोति जनपदत्थावरियप्पत्तो। मनुस्सानं उरे सत्थं ठपेत्वा इच्छितधनहरणादिना परसाहसकारिताय साहसिका। रतिजननद्वेनाति अतप्पकपीतिसोमनस्सप्पादनेन । सहत्थतो पन रमेतीति रतनं। "अहो मनोहर"न्ति चित्ते कत्तब्बताय चित्तीकतं। “स्वायं चित्तीकारो तस्स पूजनीयताया"ति चित्तीकतन्ति पूजनीयन्ति अत्थं वदन्ति । महन्तं विपुलं अपरिमितं मूलं अग्घतीति महग्धं । नत्थि एतस्स तुला उपमाति अतुलं, असदिसं। कदाचि एव उप्पज्जनतो दुक्खेन 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy