SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २८ दीघनिकाये महावग्गटीका (१.३१-३१) एवमादीनि यानि महाभिनीहारसमये उप्पन्नानि द्वत्तिंसपुब्बनिमित्तानि, तानि अनवसेसतो तदा अहेसुन्ति। __ तत्रापीति तेसुपि पथविकम्पादीसु एवं पुब्बनिमित्तभावो वेदितब्बो। न केवलं सम्पतिजातस्स ठानादीसु एवाति अधिप्पायो । सब्ब ताणपटिलाभस्स पुब्बनिमित्तं सब्बस्स जेय्यस्स, तित्थकरमतस्स च चालनतो। केनचि अनुस्साहितानंयेव इमस्मिंयेव एकचक्कवाळे सन्निपातो केनचि अनुस्साहितानंयेव एकप्पहारेनेव सन्निपतित्वा धम्मपटिग्गण्हनस्स पुब्बनिमित्तं । पठमं देवतानं पटिग्गहणं दिब्बविहारपटिलाभस्स, पच्छा मनुस्सानं पटिग्गहणं तत्थेव ठानस्स निच्चलसभावतो आनेञ्जविहारपटिलाभस्स पुब्बनिमित्तं। वीणानं सयं वज्जनं परूपदेसेन विना सयमेव अनुपुब्बविहारपटिलाभस्स पुब्बनिमित्तं । भेरीनं वज्जनं चक्कवाळपरियन्ताय परिसाय पवेदनसमत्थस्स धम्मभेरिया अनुसावनस्स अमतदुन्दुभिघोसनस्स पुब्बनिमित्तं । अन्दुबन्धनादीनं छेदो मानविनिबन्धभेदनस्स पुब्बनिमित्तं। महाजनस्स रोगविगमो तस्सेव सकलवट्टदुक्खरोगविगमभूतस्स सच्चपटिलाभस्स पुब्बनिमित्तं। “महाजनस्सा''ति पदं “महाजनस्स दिब्बचक्खुपटिलाभस्स, महाजनस्स दिब्बसोतधातुपटिलाभस्सा'तिआदिना तत्थ तत्थ आनेत्वा सम्बन्धितब्बं । इद्धिपादभावनावसेन सातिसयजाणजवसम्पत्तिसिद्धीति आह “पीठसप्पीनं जवसम्पदा चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्त"न्ति। सुपट्टनसम्पापुणनं चतुपटिसम्भिदाधिगमस्स पुब्बनिमित्तं । अत्थादिअनुरूपं अत्थादीसु सम्पटिपत्तिभावतो । रतनानं सकतेजोभासितत्तं यं लोकस्स धम्मोभासं दस्सेस्सति, तेन तस्स सकतेजोभासितत्तस्स पुब्बनिमित्तं। चतुब्रह्मविहारपटिलाभस्स पुब्बनिमित्तं तस्स सब्बसो वेरवूपसमनतो | एकादसअग्गिनिब्बापनस्स पुब्बनिमित्तं दुन्निब्बापननिब्बानभावतो। आणालोकादस्सनस्स पुब्बनिमित्तं अनालोके आलोकदस्सनभावतो। निब्बानरसेनाति किलेसानं निब्बायनरसेन । एकरसभावस्साति सासनस्स सब्बत्थ एकरसभावस्स, तञ्च खो अमधुरस्स लोकस्स सब्बसो मधुरभावापादनेन । द्वासद्विदिट्ठिगतभिन्दनस्स पुब्बनिमित्तं सब्बसो दिविगतवातापनयनवसेन | आकासादिअप्पतिठ्ठविसमचञ्चलट्ठानं पहाय सकुणानं पथविगमनं तादिसं मिच्छागाहं पहाय सत्तानं पाणेहि रतनत्तयसरणगमनस्स पुब्बनित्तं । बहुजनकन्ततायाति चन्दस्स विय बहुजनस्स कन्तताय । सूरियस्स उण्हसीतविवज्जितउतुसुखता परिळाहविवज्जितकायिकचेतसिकसुखप्पत्तिया पुब्बनिमित्तं। देवतानं अप्फोटनादीहि कीळनं पमोदुप्पत्ति भवन्तगमनेन, धम्मसभावबोधनेन च उदानवसेन पमोदविभावनस्स पुब्बनिमितं । धम्मवेगवस्सनस्साति देसनाञाणवेगेन धम्मामतस्स 28 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy