SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ (१०.४३८-४३९) यञकथावण्णना ३२९ यज्ञकथावण्णना ४३८. सङ्घातन्ति सं-सद्दो पदवड्डनमत्तन्ति आह “घात"न्ति । विपाकफलेनाति सदिसफलेन । महप्फलो न होति गवादिपाणघातेन उपक्किलिट्ठभावतो । गुणानिसंसेनाति उद्दयफलेन । आनुभावजुतियाति पटिपक्खविगमनजनितेन सभावसङ्घातेन तेजेन । न महाजुतिको होति अपरिसुद्धभावतो । विपाकविप्फारतायाति विपाकफलस्स विपुलताय, पारिपूरियाति अत्थो । दुहुखेत्तेति उसभादिदोसेहि दूसितखेते, तं पन वप्पाभावतो असारं होतीति आह "निस्सारखेत्ते''ति । दुब्भूमेति कुच्छितभूमिभागे, स्वास्स कुच्छितभावो असारताय वा सिया निन्नतादिदोसवसेन वा। तत्थ पठमो पक्खो पठमपदेन दस्सितोति इतरं दस्सेन्तो “विसमभूमिभागे"ति आह । दण्डाभिघातादिना छिन्नभिन्नानि। पूतीनीति गोमयलेपदानादिसुखेन असुक्खापितत्ता पूतिभावं गतानि । तानि पन यस्मा सारवन्तानि न होन्ति, तस्मा वुत्तं "निस्सारानी"ति । वातातपहतानीति वातेन च आतपेन च विनट्ठबीजसामत्थियानि । तेनाह "परियादिन्नतेजानी"ति । यं यथाजातवीहिआदिगतेन तण्डुलेन अङ्कुरुप्पादनयोग्यबीजसामत्थियं, तं तण्डुलसारो, तस्स आदानं गहणं तथाउप्पज्जनमेव । एतानि पन बीजानि न तादिसानि खण्डादिदोसवन्तताय । धाराय खेत्ते अनुप्पवेसनं नाम वस्सनमेव, तं पटिक्खेपवसेन दस्सेन्तो आह "न सम्मा वस्सेय्या"ति । अङ्कुरमूलपत्तादीहीति चेत्थ अङ्कुरकन्दादीहि उद्धं बुद्धि, मूलजटादीहि हेट्ठा विरुव्हिं, पत्तपुप्फादीहि समन्ततो च वेपुल्लन्ति योजना। ___ अपरूपघातेनाति परेसं विबाधनेन । उप्पन्नपच्चयतोति निब्बत्तितघासच्छादनादिदेय्यधम्मतो। गवादिघातेनपि हि तत्थ पटिग्गाहकानं घासो सङ्घीयति । "अपरूपघातिताया"ति इदं सीलवन्तताय कारणवचनं । गुणातिरेकन्ति गुणातिरित्तं, सीलादिलोकुत्तरगुणेहि विसिट्ठन्ति अत्थो। विपुलाति सद्धासम्पदादिवसेन उळारा । उत्तरमाणववत्थुवण्णना ४३९. अथ खो तेहि सकुण्डकेहि तण्डुलेहि सिद्धभत्तं उत्तण्डुलमेव होतीति आह "उत्तण्डुलभत्त"न्ति । बिलङ्गं वुच्चति आरनालं बिलङ्गतो निब्बत्तनतो, तदेव कञ्जियतो जातन्ति कञ्जियं, तं दुतियं एतस्साति बिलङ्गदुतियं, तं “कञ्जिकदुतिय"न्ति च वुत्तं । धोरकानीति धोवियानि । यस्मा थूलतरानिपि “थूलानी"ति वत्तब्बतं अरहन्ति, तस्मा 329 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy