SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३३० दीघनिकाये महावग्गटीका “थूलानि चा "ति वृत्तं । गुळदसानीति सुत्तानं थूलताय, कञ्जिकस्स बहलताय च पिण्डितदसानि। तेनाह “पुञ्जपुञ्ज... पे०... दसानी" ति । अनुद्दिसतीति अनु अनु कथेति । ४४०. असक्कच्चन्ति न सक्कच्चं अनादरकारं तं पन कम्मफलसद्धाय अभावेन होतीति आह "सद्धाविरहित "न्ति । अचित्तीकतन्ति चित्तीकारपच्चुपट्ठापनवसेन न चित्तीकतं । तेनाह "चित्तीकारविरहित "न्तिआदि । चित्तीकाररहितं वा अचित्तीकतं, यथा कतं परेसं विम्हयावहं होति, तथा अकतं । चित्तस्स उळारपणीतभावो पन असक्कच्चदानेनेव बाधितो । अपविद्धन्ति छड्डनीयधम्मं विय अपविद्धं कत्वा, एतेन तस्मिं दाने गारवाकरणं वदति । सेरीसकं नामाति " सेरीसक "न्ति एवं नामकं । तुच्छन्ति परिजनपरिच्छेदविरहतो रित्तं । ( १०.४४० - ४४१ ) पायासिदेवपुत्तवण्णना ४४१. सानुभावेनाति तस्स दानस्स आनुभावेन । सिरीसरुखोति पभस्सरखन्धविटपसाखापलाससम्पन्नो मनुञ्ञदस्सनो दिब्बो सिरीसरुक्खो । अट्ठासीति फलस् कम्मसरिक्खतं दस्सेन्तो विमानद्वारे निब्बत्तित्वा अट्टासि । पुब्बाचिण्णवसेनाति पुरिमजातियं तत्थ निवासपरिचयनवसेन । न केवलं पुब्बाचिण्णवसेनेव, अथ खो उतुसुखुवसेन पीति दस्सेन्तो " तत्थ किरस्स उतुसुखं होती "ति आह । Jain Education International सोति उत्तरो माणवो । यदि असक्कच्चं दानं दत्वा पायासि तत्थ निब्बत्तो, पायासिस्स परिचारिका सक्कच्चं दानं दत्वा कथं तत्थ निब्बत्ताति आह " पायासिस्स पना'ति । निकन्तिवसेनाति पायासिम्हि सापेक्खावसेन, पुब्बेपि वा तत्थ निवुत्थपुब्बताय । दिसाचारिक विमानन्ति आकास हुत्वा दिसासु विचरणकविमानं, रुक्खपब्बतसिखरादिसम्बन्धं । वट्टनिअटवियन्ति विमानवीथियन्ति । न पायासिराजञ्ञसुत्तवण्णनाय लीनत्थप्पकासना । निट्ठिता च महावग्गट्ठकथाय लीनत्थप्पकासना । महावग्गटीका निट्ठिता । 330 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy