SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३२८ दीघनिकाये महावग्गटीका (१०.४३४-४३७) आह "सन्नद्धधनुकलाप"न्ति । आसित्तोदकानि वुटुमानीति गमनमग्गा चेव तंतंउदकमग्गा च सम्मदेव देवेन फुठ्ठत्ता तहं तहं पग्घरितउदक सन्दमानउदका । तेनाह "परिपुण्णसलिला मग्गा च कन्दरा चा"ति । यथाभतेनाति सकटेसु यथाठपितेन, यथा “अम्म इतो करोही''ति वुत्ते ठपेसीति अत्थो करणकिरियाय किरियासामञवाचीभावतो । तस्मा यथारोपितेन, यथागहितेनाति अत्थो वुत्तो। अक्खधुत्तकउपमावण्णना ४३४. पराजयगुळन्ति येन गुळेन, याय सलाकाय ठिताय च पराजयो होति, तं अदस्सनं गमेन्तो गिलति। पज्जोहनन्ति पकारेहि जुहनकम्मं । तं पन बलिदानवसेन करीयतीति आह "बलिकम्म"न्ति । साणभारिकउपमावण्णना ४३६. गामपत्तन्ति गामो एव हुत्वा आपज्जितब्बं, सुञभावेन अनावसितब्बं । तेनाह "वुट्टितगामपदेसो"ति । गामपदन्ति यथा पुरिसस्स पादनिक्खित्तट्टानं अधिगतपरिच्छेदं “पदन्ति वुच्चति, एवं गामवासीहि आवसितट्ठानं अधिगतनिवुत्थागारं “गामपदन्ति वुत्तं । तेनाह “अयमेवत्थो"ति । सुसन्नद्धोति सुखेन गहेत्वा गमनयोग्यतावसेन सुटु सज्जितो । तं पन सुसज्जनं सुट्ठ बन्धनवसेनेवाति आह "सुबद्धो"ति । अयादीनम्पि लोहभावे सतिपि लोह -सद्दो सासने तम्बलोहे निरुळहोति आह "लोहन्ति तम्बलोह"न्ति । सरणगमनवण्णना ४३७. अभिरद्धोति आराधितचित्तो, सासनस्स आराधितचित्तता पसीदनवसेनाति आह "अभिप्पसनो"ति । पज्हुपट्टानानीति पञ्हेसु उपट्टानानि मया पुच्छितत्थेसु तुम्हाकं विस्सज्जनवसेन जाणुपट्टानानि ।। 328 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy