SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ (१०.४२६-४३०) सङ्खधमउपमावण्णना ३२७ हि अविगतुस्मो होति, न मतो विय विगतुस्मो। तेनाह “मरितुं आरद्धो होती"ति । तथा रूपस्स ओधुननं नामस्स ओरतो परिवत्तनमेवाति आह “ओरतो करोथा'ति । ओरतो कातुकामस्स पन संपरिवत्तनं सन्धुननं, तं पन परतो करणन्ति आह "परतो करोथा"ति । परमुखं कतस्स इतो चितो परिवत्तनं निद्भुननन्ति आह "अपरापरं करोथा"ति । इन्द्रियानि अपरिभिन्नानीति अधिप्पायेन "तञ्चायतनं न पटिसंवेदेती"ति वुत्तं । सङ्खधमउपमावण्णना ४२६. सद्धं धमति, धमापेतीति वा सङ्घधमो। उपलापेत्वाति उपरूपरि सद्दयोगवसेन सल्लापेत्वा, सद्दयुत्तं कत्वाति अत्थो । तं पन अत्थतो धमनमेवाति आह "धमित्वाति | अग्गिकजटिलउपमावण्णना ४२८. आहितो. अग्गि एतस्स अस्थीति अग्गिको, स्वास्स अग्गिकभावो यस्मा अग्गिहुतमालावेदिसम्पादनेहि चेव इन्धनधूमबरिहिससप्पितेलूपहरणेहि बलिपुप्फधूमगन्धादिउपहारेहि च तस्स पयिरुपासनाय इच्छितो, तस्मा वुत्तं “अग्गिपरिचारको"ति। आयु पापुणापेय्यन्ति यथा चिरजीवी होति, एवं आयुं पच्छिमवयं पापेय्यं । वर्हि गमेय्यन्ति सरीरावयवे, गुणावयवे च फातिं पापेय्यं । अरणी युगळन्ति उत्तरारणी, अधरारणीति अरणीद्वयं । ४२९. एवन्ति “बालो पायासिराजञो'"तिआदिप्पकारेन । तयाति थेरं सन्धाय वदति। वुत्तयुत्तकारणमक्खलक्खणेनाति वुत्तयुत्तकारणस्स मक्खनसभावेन | युगग्गाहलक्खणेनाति समधुरग्गहणलक्खणेन । पलासेनाति पलासेतीति पलासो, परस्स गुणे उत्तरितरे डंसित्वा विय छड्डेन्तो अत्तनो गुणेहि समे करोतीति अत्थो। समकरणरसो हि पलासो, तेन पलासेन । देसत्थवाहउपमावण्णना ४३०. हरितकपत्तन्ति हरितब्बपत्तं, अप्पपत्तन्ति अत्थो । तेनाह "अन्तमसो"तिआदि । सनद्रधनुकलापन्ति एत्थ कलापन्ति तूणीरमाह, तञ्च सन्नव्हतो धनुना विना न सन्नव्हतीति 327 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy