SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३२६ दीघनिकाये महावग्गटीका (१०.४२१-४२५) दुक्खं । अपक्कन्ति न सिद्धं न निट्ठानप्पत्तं । न परिपाचेन्ति न निट्ठानं पापेन्ति । न उपच्छिन्दन्ति अत्तविनिपातस्स सावज्जभावतो। आगमेन्तीति उदिक्खन्ति । निब्बिसन्ति यस्स पन तं कम्मफलं निब्बिसन्तो नियुञ्जन्तो, निब्बिसन्ति वा निब्बेसं वेतनं पटिकङ्घन्तो भतपुरिसो यथा । ४२१. उभिन्दित्वाति उपसग्गेन पदवड्डनमत्तन्ति आह “भिन्दित्वाति । सुपिनकउपमावण्णना ४२२. "निक्खमन्तं वा पविसन्तं वा जीव"न्ति इदं तस्स अज्झासयवसेन वुत्तं । सो हि “सत्तानं सुपिनदस्सनकाले अत्तभावतो जीवो बहि निक्खमित्वा तंतंआरामरामणेय्यकदस्सनादिवसेन इतो चितो च परिब्भमित्वा पुनदेव अत्तभावं अनुपविसती"ति एवं पवत्तमिच्छागाहविपल्लत्तचित्तो। अथस्स थेरो खुद्दकाय आणिया विपुलं आणिं नीहरन्तो विय जीवसमञामुखेन उच्छेददिठिं नीहरितुकामो “अपि नु ता तुम्हं जीवं पस्सन्ति पविसन्तं वा निक्खमन्तं वा''ति आह । यत्थ पन तथारूपा जीवसमञा, तं दस्सेन्तो "चित्ताचारं जीवन्ति गहेत्वा आहा"ति वुत्तं । ४२३. वेठेत्वाति वेखदानसोपेन वेठेत्वा । चवनकालेति चवनस्स चुतिया पत्तकाले, न चवमानकाले । रूपक्खन्धमत्तमेवाति कतिपयरूपधम्मसङ्घातमत्तमेव । उतुसमुट्ठानरूपधम्मसमूहमत्तमेव हि तदा लब्भति, मत्त-सद्दो वा विसेसनिवत्तिअत्थो, तेन कम्मजादितिसन्ततिरूपविसेसं निवत्तेति । अप्पवत्ता होन्तीति अप्पवत्तिका होन्ति, न उपलब्भतीति अत्थो । विज्ञाणे पन जीवसञी, तस्मा "विज्ञाणक्खन्धो गच्छती"ति आह, तत्थ अनुपलब्भनतोति अधिप्पायो । सन्तत्तअयोगुळउपमावण्णना ४२४. वूपसन्ततेजन्ति विगतुस्मं । ४२५. आमतोति एत्थ आ-सद्दो आमिस-सद्दो विय उपड्डपरियायोति आह "अद्धमतो"ति, आमतोति वा ईसं दरथेन उस्मना युत्तमरणो मरन्तोति अत्थो । मीयमानो 326 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy