SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३२२ दीघनिकाये महावग्गटीका (९.४०४-४०४) इतरासं उद्धमातकादीनं सभावेनेवाति नवन्नं सिवथिकानं अप्पनाकम्मट्ठानता वुत्ता । द्वैयेवाति आनापानं, द्वत्तिंसाकारोति इमानि द्वेयेव । अभिनिवेसोति विपस्सनाभिनिवेसो, सो पन सम्मसनियधम्मपरिग्गहो । इरियापथा, आलोकितादयो च रूपधम्मानं अवत्थाविसेसमत्तताय न सम्मसनुपगा विज्ञत्तिआदयो विय । नीवरणबोज्झङ्गा आदितो न परिग्गहेतब्बाति वुत्तं "इरियापथ...पे०... न जायती"ति। केसादिअपदेसेन तदुपादानधम्मा विय इरियापथादिअपदेसेन तदवत्था रूपधम्मा परिग्गय्हन्ति, नीवरणादिमुखेन च तंसम्पयुत्ता, तंनिस्सयधम्माति अधिप्पायेन महासिवत्थेरो च इरियापथादीसुपि "अभिनिवेसो जायती"ति अवोच । “अत्थि नु खो मे"तिआदि पन सभावतो इरियापथादीनं आदिकम्मिकस्स अनिच्छितभावदस्सनं । अपरिञापुब्बिका हि परिञाति । कामं “इध भिक्खवे भिक्खू"तिआदिना उद्देसनिद्देसेसु तत्थ तत्थ भिक्खुग्गहणं कतं तंपटिपत्तिया भिक्खुभावदस्सनत्थं, देसना पन सब्बसाधारणाति दस्सेतुं “यो हि कोचि भिक्खवे" इच्चेव वुत्तं, न भिक्खु येवाति दस्सेन्तो “यो हि कोचि भिक्खु वा"तिआदिमाह। दस्सनमग्गेन आतमरियादं अनतिक्कमित्वा. जानन्ती सिखाप्पत्ता अग्गमग्गपञा अञा नाम, तस्स फलभावतो अग्गफलं पीति आह “अज्ञाति अरहत्त"न्ति । अप्पतरेपि काले सासनस्स निय्यानिकभावं दस्सेन्तोति योजना । निय्यातेन्तोति निगमेन्तो। महासतिपट्टानसुत्तवण्णनाय लीनत्थप्पकासना। 322 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy