SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ (९.४०३-४०४) मग्गसच्चनिद्देसवण्णना ३२१ स० अट्ठ० ३५०) वुत्तं, न “चतुक्कपञ्चकज्झान''न्ति ? सच्चमेतं, येसु पन संसयो अत्थि, तेसं उप्पत्तिदस्सनेन, तेन अत्थतो “चतुक्कपञ्चकज्झानं उप्पज्जती"ति वुत्तमेव होतीति एवमाहाति वेदितब्बं । समुदायञ्च अपेक्खित्वा "तञ्च लोकुत्तरं, न लोकिय"न्ति आह "अवयवेकत्तं लिङ्गसमुदायस्स विसेसकं होती'ति । चतुत्थज्झानमेव हि तत्थ लोकियं उप्पज्जति, न चतुक्कं, पञ्चकं वाति । एत्थ कथन्ति पादकज्झानस्स अभावा कथं दट्ठब्बन्ति अत्थो । तंझानिकावस्स तत्थ तयो मग्गा उप्पज्जन्ति, तज्झानिकंपठमफलादिं पादकं कत्वा उपरिमग्गभावनायाति अधिप्पायो। तिकचतुक्कज्झानिकं पन मग्गं भावेत्वा तत्थ उप्पन्नस्स अरूपचतुत्थज्झानं, तज्झानिकं फलञ्च पादकं कत्वा उपरिमग्गभावनाय अञझानिकापि उप्पज्जन्तीति, झानङ्गादिनियामिका पुब्बाभिसङ्घारसमापत्तिपादकं, न सम्मसितब्बाति फलस्सापि पादकता दट्ठब्बा । केचि पनाति मोरवापीमहादत्तत्थेरं सन्धायाह । पुन केचीति तिपिटकचूळाभयत्थेरं । ततियवारे केचीति “पादकज्झानमेव नियमेती"ति एवं वादिनं तिपिटकचूळनागत्थेरञ्चेव अनन्तरं वुत्ते द्वे च थेरे ठपेत्वा इतरे थेरे सन्धाय वदति । ४०३. ससन्ततिपरियापन्नानं दुक्खसमुदयानं अप्पवत्तिभावेन परिग्गय्हमानो निरोधोपि ससन्ततिपरियापन्नो विय होतीति कत्वा वुत्तं “अत्तनो वा चत्तारि सच्चानी"ति । परस्स वाति एत्थापि एसेव नयो । तेनाह भगवा "इमस्मिंयेव ब्याममत्ते कळेवरे ससझिम्हि समनके लोकञ्च पापेमि, लोकसमुदयञ्च पापेमि, लोकनिरोधञ्च पञापेमि, लोकनिरोधगामिनिपटिपदञ्च पञापेमी''ति (सं० नि० १.१०७; अ० नि० १.४.४५) कथं पन आदिकम्मिको निरोधमग्गसच्चानि परिग्गण्हातीति ? अनुस्सवादिसिद्धमाकारं परिग्गण्हाति । एवञ्च कत्वा लोकुत्तरबोज्झङ्गे उद्दिस्सापि परिग्गहो न विरुज्झति । यथासम्भवतोति सम्भवानुरूपं, ठपेत्वा निरोधसच्चं सेससच्चवसेन समुदयवयाति वेदितब्बाति अत्थो। चतुसच्चपब्बवण्णना निट्टिता । धम्मानुपस्सनावण्णना निहिता । ४०४. "अट्ठिकसङ्घलिकं समंस''न्तिआदिका सत्त सिवथिका अठ्ठिककम्मट्ठानताय 321 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy