SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ १०. पायासिराज सुत्तवण्णना ४०६. भगवता एवं गहितनामत्ताति योजना । यस्मा राजपुत्ता लोके "कुमारो"ति वोहरीयन्ति । अयञ्च रञो कित्तिमपुत्तो, तस्मा आह "रो...पे०... सञ्जानिसू"ति । अस्साति थेरस्स । पुञानि करोन्तो कप्पसतसहस्सं देवेसु चेव मनुस्सेसु च उप्पज्जित्वा विसेसं निब्बत्तेतुं नासक्खि इन्द्रियानं अपरिपक्कत्ता । ततियदिवसेति पब्बतं आरुळहदिवसतो ततिये दिवसे । तेसं सावकबोधिया नियतताय, पुञ्जसम्भारस्स च सातिसयत्ता विनिपातं अगन्त्वा एकं बुद्धन्तरं...पे०... अनुभवन्तानं। देवतायाति पुब्बे सहधम्मचारिनिया सुद्धावासदेवताय | "कुलदारिकाय कुच्छिम्हि उप्पन्नो"ति वत्वा तं एवस्स उप्पन्नभावं मूलतो पट्ठाय दस्सेतुं “सा चा"तिआदि वुत्तं । तत्थ साति कुलदारिका । च-सद्दो ब्यतिरेकत्थो, तेन वुच्चमानं विसेसं जोतेति । कुलघरन्ति पतिकुलगेहं । गभनिमित्तन्ति गब्भस्स सण्ठितभावनिमित्तं । सतिपि विसाखाय च सावत्थिवासिकुलपरियापन्नत्ते तस्सा तत्थ पधानभावदस्सनत्थं "विसाखञ्चा"ति वुत्तं यथा “ब्राह्मणा आगता वासिट्ठोपि आगतो''ति । देवताति इधपि सा एव सुद्धावासदेवता। पहेति "भिक्खु भिक्खु अयं वम्मिको''तिआदिना (म० नि० १.२४९) आगते पन्नरसपञ्हे । __ सेतव्याति इथिलिङ्गवसेन तस्स नगरस्स नामं। उत्तरेनाति एन-सहयोगेन “सेतब्य"न्ति उपयोगवचनं पाळियं वुत्तं । अत्थवचनेन पन उत्तरसदं अपेक्खित्वा सेतब्यतोति निस्सक्कप्पयोगो कतो | अनभिसित्तकराजाति खत्तियजातिको अभिसेकं अप्पत्तो । 323 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy