SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ (९.३८३-३८३) खन्धपब्बवण्णना २९५ ____ कुसलाकुसलाति कोसल्लसम्भूतठून कुसला, तप्पटिपक्खतो अकुसला । ये अकुसला, ते सावज्जा, असेवितब्बा, हीना च। ये कुसला, ते अनवज्जा, सेवितब्बा, पणीता च । कुसला वा हीनेहि छन्दादीहि आरद्धा हीना, पणीतेहि पणीता। कण्हाति काळका चित्तस्स अपभस्सरभावकरणा। सुक्काति ओदाता चित्तस्स पभस्सरभावकरणा। कण्हाभिजातिहेतुतो वा कण्हा। सुक्काभिजातिहेतुतो सुक्का। ते एव सप्पटिभागा। कण्हा हि उजुविपच्चनीकताय सुक्कसप्पटिभागा, तथा सुक्कापि इतरेहि । अथ वा कण्हसुक्का च सप्पटिभागा च कण्हसुक्कसप्पटिभागा। सुखा हि वेदना दुक्खाय वेदनाय सप्पटिभागा, दुक्खा च वेदना सुखाय वेदनाय सप्पटिभागाति ।। कामं बाहुसच्चपरिपुच्छकताहि सब्बापि अट्ठवत्थुका विचिकिच्छा पहीयति, तथापि रतनत्तयविचिकिच्छामूलिका सेसविचिकिच्छाति कत्वा आह "तीणि रतनानि आरब्भा"ति । रतनत्तयगुणावबोधे “सत्थरि कङ्घती''तिआदि (ध० स० १००८, ११२३, ११६७, १२४१, १२६३, १२७०; विभं० ९१५) विचिकिच्छाय असम्भवोति । विनये पकतञ्जता “सिक्खाय कङ्खती''ति वुत्ताय विचिकिच्छाय पहानं करोतीति आह "विनये चिण्णवसीभावस्सापी"ति। ओकप्पनियसद्धासङ्घातअधिमोक्खबहुलस्साति सद्धेय्यवत्थुनो अनुपविसनसद्धासङ्घातअधिमोक्खेन अधिमुच्चनबहुलस्स, अधिमुच्चनञ्च अधिमोक्खुप्पादनमेवाति दट्ठब्द, सद्धाय वा निन्नपोणताअधिमुत्ति अधिमोक्खो। समुदयवयाति समुदयवयधम्मा । सुभनिमित्तअसुभनिमित्तादीसूति “सुभनिमित्तादीसु असुभनिमित्तादीसू"ति आदि-सद्दो पच्चेकं योजेतब्बो। तत्थ पठमेन आदि-सद्देन पटिघनिमित्तादीनं सङ्गहो, दुतियेनमेत्ताचेतोविमुत्तिआदीनं । सेसमेत्थ यं वत्तब्बं, तं वुत्तनयमेव । नीवरणपब्बवण्णना निट्ठिता। खन्धपब्बवण्णना ३८३. उपादानेहि आरम्मणकरणादिवसेन उपादातब्बा वा खन्धा उपादानक्खन्धा। 295 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy