SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २९४ दीघनिकाये महावग्गटीका (९.३८२-३८२) बलवतर"न्ति । यस्मा पन अपरापरुप्पत्तिया लद्धासेवनं उपरूपरि विसेसं आवहन्तं अतिविय थामगतमेव होति, तस्मा वुत्तं "परं परं ठानं अक्कमनतो ततोपि बलवतर"न्ति । अतिभोजने निमित्तग्गाहोति अतिभोजने थिनमिद्धस्स निमित्तग्गाहो, एत्तके भुत्ते तं भोजनं थिनमिद्धस्स कारणं होति, एत्तके न होतीति थिनमिद्धस्स कारणाकारणगाहो होतीति अत्थो । ब्यतिरेकवसेन चेतं वुत्तं, तस्मा "एत्तके भुत्ते तं भोजनं थिनमिद्धस्स कारणं न होती"ति भोजने मत्तञ्जता च अत्थतो दस्सिताति दट्टब्बं । तेनाह "चतुपञ्च...पे०... न होती"ति । दिवा सूरियालोकन्ति दिवा गहितनिमित्तं सूरियालोकं रत्तियं मनसि करोन्तस्सापीति एवमेत्थ अत्थो वेदितब्बो। धुतङ्गानं वीरियनिस्सितत्ता वुत्तं "धुतङ्गनिस्सितसप्पायकथायपी"ति । कुक्कुच्चम्पि कताकतानुसोचनवसेन पवत्तमानं चेतसो अवूपसमावहताय उद्धच्चेन समानलक्खणमेवाति “अवूपसमो नाम अवूपसन्ताकारो, उद्धच्चकुक्कुच्चमेवेतं अत्थतो"ति वुत्तं । बहुस्सुतस्स गन्थतो, अत्थतो च सुत्तादीनि विचारेन्तस्स तब्बहुलविहारिनो अत्थवेदादिपटिलाभसब्भावतो विक्खेपो न होतीति, यथाविधिपटिपत्तिया, यथानुरूपपतिकारप्पवत्तिया च कताकतानुसोचनञ्च न होतीति "बाहुसच्चेनपि...पे०... उद्धच्चकुक्कुच्चं पहीयती"ति आह । यदग्गेन बाहुसच्चेन उद्धच्चकुक्कुच्चं पहीयति, तदग्गेन परिपुच्छकताविनयपकत ताहिपि तं पहीयतीति दट्ठब्बं । वुद्धसेविता च वुद्धसीलितं आवहतीति चेतोवूपसमकरत्ता उद्धच्चकुक्कुच्चप्पहानकारी वुत्ता । वुद्धत्तं पन अनपेक्खित्वा कुक्कुच्चविनोदका विनयधरा कल्याणमित्ता वुत्ताति दट्टब्बा । विक्खेपो च पब्बजितानं येभुय्येन कुक्कुच्चहेतुको होतीति “कप्पियाकप्पियपरिपुच्छाबहुलस्सा"तिआदिना विनयनयेनेव परिपुच्छकतादयो निद्दिट्ठा। पहीने उच्चकुक्कुच्चेति निद्धारणे भुम्मं । कुक्कुच्चस्स दोमनस्ससहगतत्ता अनागामिमग्गेन आयति अनुप्पादो वुत्तो । तिट्ठति पवत्तति एत्थाति ठानीया विचिकिच्छाय ठानीया विचिकिच्छाठानीया, विचिकिच्छाय कारणभूता धम्मा, तिद्वतीति वा ठानीया, विचिकिच्छा ठानीया एतिस्साति विचिकिच्छाठानीया, अत्थतो विचिकिच्छा एव। सा हि पुरिमुप्पन्ना परतो उप्पज्जनकविचिकिच्छाय सभागहेतुताय असाधारणं कारणं। 294 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy