SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २९६ दीघनिकाये महावग्गटीका (९.३८४-३८४) इति रूपन्ति एत्थ इति-सद्दो इदं-सद्देन समानत्थोति अधिप्पायेनाह "इदं रूप"न्ति । तयिदं सरूपग्गहणभावतो अनवसेसपरियादानं होतीति आह "एत्तकं रूपं, न इतो परं रूपं अत्थी"ति । इतीति वा पकारत्थे निपातो, तस्मा "इति रूप"न्ति इमिना भूतुपादादिवसेन यत्तको रूपस्स पभेदो, तेन सद्धिं रूपं अनवसेसतो परियादियित्वा दस्सेति । सभावतोति रुप्पनसभावतो, चक्खादिवण्णादिसभावतो च । वेदनादीसुपीति एत्थ "अयं वेदना, एत्तका वेदना, न इतो परं वेदना अत्थीति सभावतो वेदनं पजानाती''तिआदिना, सभावतोति च "अनुभवनसभावतो, सातादिसभावतो चा"ति एवमादिना योजेतब्बं । सेसं वुत्तनयत्ता सुविनेय्यमेव । खन्धपब्बवण्णना निहिता। आयतनपब्बवण्णना ३८४. छसु अज्झत्तिकबाहिरसूति “छसु अज्झत्तिकेसु छसु बाहिरेसूति "छसूति पदं पच्चेकं योजेतब्। कस्मा पनेतानि उभयानि छळेव वुत्तानि ? छविञाणकायुप्पत्तिद्वारारम्मणववत्थानतो। चक्खुविज्ञाणवीथिया परियापन्नस्स हि विचाणकायस्स चक्खायतनमेव उप्पत्तिद्वारं, रूपायतनमेव च आरम्मणं, तथा इतरानि इतरेसं, छट्ठस्स पन भवङ्गमनसङ्खातो मनायतनेकदेसो उप्पत्तिद्वारं, असाधारणञ्च धम्मायतनं आरम्मणं । चक्खतीति चक्खु, रूपं अस्सादेति, विभावेति चाति अत्थो । सुणातीति सोतं । घायतीति घानं। जीवितनिमित्तताय रसो जीवितं, तं जीवितं अव्हायतीति जिव्हा। कुच्छितानं सासवधम्मानं आयो उप्पत्तिदेसोति कायो। मुनाति आरम्मणं विजानातीति मनो। रूपयति वण्णविकारं आपज्जमानं हदयङ्गतभावं पकासेतीति रूपं। सप्पति अत्तनो पच्चयेहि हरीयति सोतविद्येय्यभावं गमीयतीति सदो। गन्धयति अत्तनो वत्थु सूचेतीति गन्धो। रसन्ति तं सत्ता अस्सादेन्तीति रसो। फुसीयतीति फोटुब्बं । अत्तनो सभावं धारेन्तीति धम्मा। सब्बानि पन आयानं तननादिअत्थेन आयतनानि। अयमेत्थ सङ्केपो, वित्थारो पन विसुद्धिमग्गसंवण्णनायं (विसुद्धि० २.५१०, ५११, ५१२; विसुद्धि० टी० २.५१०) वुत्तनयेनेव वेदितब्बो । 296 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy