SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ (९.३८२-३८२) नीवरणपब्बवण्णना २९३ "चेतोविमुत्ती"ति वुत्ते अप्पनाव वट्टति अप्पनं अप्पत्ताय पटिपक्खतो सुट्ठ मुच्चनस्स अभावतो । तन्ति योनिसोमनसिकारं । तत्थाति मेत्ताय । बहुलं पवत्तयतोति बहुलीकारवतो । सत्तेसु मेत्तायनस्स हितूपसंहारस्स उप्पादनं पवत्तनं मेत्तानिमित्तस्स उग्गहो, पठमुप्पन्नो मेत्तामनसिकारो परतो उप्पज्जनकस्स कारणभावतो मेत्तामनसिकारोव मेत्तानिमित्तं । कम्ममेव सकं एतेसन्ति कम्मस्सका, सत्ता, तब्भावो कम्मस्सकता, कम्मदायादता । दोसमेत्तासु याथावतो आदीनवानिसंसानं पटिसङ्खानं वीमंसा इध पटिसङ्खानं । मेत्ताविहारिकल्याणमित्तवन्तता इध कल्याणमित्तता। ओदिस्सकअनोदिस्सकदिसाफरणानन्ति (ओधिसकअनोधिसकदिसाफरणानं म० नि० अट्ठ० १.११५) अत्तअतिपियसहायमज्झत्तवेरिवसेन ओदिस्सकता, सीमासम्भेदे कते अनोदिस्सकता। एकादिदिसाफरणवसेन दिसाफरणता मेत्ताय उग्गहणे वेदितब्बा। विहाररच्छागामादिवसेन वा ओदिस्सकदिसाफरणं। विहारादिउद्देसरहितं पुरथिमादिदिसावसेन अनोदिस्सकदिसाफरणन्ति एवं द्विधा उग्गहणं सन्धाय "ओदिस्सकअनोदिस्सकदिसाफरणान"न्ति वुत्तं । उग्गहोति च याव उपचारा दट्टब्बो । उग्गहिताय आसेवना भावना। तत्थ सब्बे सत्ता, पाणा, भूता, पुग्गला, अत्तभावपरियापन्नाति एतेसं वसेन पञ्चविधा, एकेकस्मिं अवेरा होन्तु, अब्यापज्झा, अनीघा, सुखी अत्तानं परिहरन्तूति चतुधा पवत्तितो वीसतिविधा अनोदिस्सकफरणा मेत्ता । सब्बा इथियो, पुरिसा, अरिया, अनरिया, देवा, मनुस्सा, विनिपातिकाति सत्तोधिकरणवसेन पवत्ता सत्तविधा, अट्ठवीसति विधा वा, दसहि दिसाहि दिसोधिकरणवसेन पवत्ता दसविधा, एकेकाय वा दिसाय सत्तादिइत्यादिअवेरादिभेदेन असीताधिकचतुसतप्पभेदा च ओधिसो फरणा वेदितब्बा । येन अयोनिसोमनसिकारेन अरतिआदिकानि उप्पज्जन्ति, सो अरतिआदीसु अयोनिसोमनसिकारो। तेन निप्फादेतब्बे हि इदं भुम्मं । एस नयो इतो परेसुपि । उक्कण्ठिता पन्तसेनासनेसु, अधिकुसलधम्मेसु च उप्पज्जनभावरिञ्चना । कायविनमनाति करजकायस्स विरूपेनाकारेन नमना। लीनाकारोति सङ्कोचापत्ति । कुसलधम्मपटिपत्तिया पट्ठपनसभावताय, तप्पटिपक्खानं विसोसनसभावताय च आरम्भधातुआदितो पवत्तवीरियन्ति आह “पठमारम्भवीरिय"न्ति । यस्मा पठमारम्भमत्तस्स कोसज्जविधमनं, थामगमनञ्च नत्थि, तस्मा वुत्तं "कोसज्जतो निक्खन्तताय ततो 293 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy