SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २५२ दीघनिकाये महावग्गटीका इदानि तं मत्थकप्पत्तं असेवितब्बं, सेवितब्बञ्च दस्सेतुं “ अपिचा "तिआदि वृत्तं । सङ्घभेदादीनन्ति आदि - सद्देन लोहितुप्पादनादिं सङ्गण्हाति । बुद्धरतनसङ्घरतनुपट्ठानेहेव धम्मरतनुपट्ठानसिद्धीति आह " दिवसस्स द्वत्तिक्खत्तुं तिष्णं रतनानं उपट्ठानगमनादिवसेना धनुग्गहपेसनं धनुग्गहपुरिसानं उय्योजनं । आदि - सद्देन पञ्चवरयाचनादिं सङ्गण्हाति । “अजातसत्तुं पसादेत्वा लाभुप्पादवसेन परिहीनलाभसक्कारस्स कुलेसु विज्ञापन "न्ति एवमादिं अनरियपरियेसनं परियेसन्तानं । पारिपूरियाति पारिपूरिअत्थं । अग्गमग्गफलवसेनेव हि सेवितब्बानं पारिपूरीति तदत्थं सब्बा पुब्बभागपटिपदा, पातिमोक्खसंवरोपि अग्गमग्गेनेव परिपुण्णो होतीति तदत्थं पुब्बभागपटिपदं वत्वा निगमेन्तो " पातिमोक्खो... पे०... होती "ति आह । ( ८.३६५-३६५) इन्द्रियसंवरवण्णना ३६५. इन्द्रियानं पिधानायाति इन्द्रियानं पिदहनत्थाय । इन्द्रियानि च चक्खादीनि द्वारानि, तेसं पिधानं संवरणं अकुसलुप्पत्तितो गोपनाति आह “गुत्तद्वारताया "ति । असेवितब्बरूपादिवसेन इन्द्रियेसु अगुत्तद्वारता असंवरो, संकिलेसधम्मविप्पहानवसेन वोदानधम्मपारिसुद्धीति । कामं पाळियं असेवितब्बम्पि रूपादि दस्सितं, सक्केन पन इन्द्रियसंवराय पटिपत्ति पुच्छिताति तमेव निवत्तेत्वा दस्सेतुं अट्ठकथायं वृत्तं “चक्खुविज्ञेय्यं रूपम्पीतिआदि सेवितब्बरूपादिवसेन इन्द्रियसंवरदस्सनत्थं वुत्त "न्ति । " तुम्ही अहोसी'ति वत्वा तुम्हीभावस्स कारणं ब्यतिरेकमुखेन विभावेतुं " कथेतुकामोपी "तिआदि वृत्तं । अयन्ति सक्को देवानं इन्दो | रूपन्ति रूपायतनं, तस्स असेवनं नाम अदस्सनं एवाति आह " न सेवितब्बं न दट्ठब्ब”न्ति। यं पन सत्तसन्तानगतं रूपं परसतो पटिकूलमनसिकारवसेन, असुभसञ्जा वा सण्ठाति दस्सनानुत्तरियवसेन । अथ वा कम्मफलसद्दहनवसेन पसादो वा उप्पज्जति । हुत्वा अभावाकारसल्लक्खणेन अनिच्चसञ्ञापटिलाभो वा होति । Jain Education International परियायक्खरणतो अक्खरं, वण्णो, सो एव निरन्तरुप्पत्तिया समुद्दितो पदवाक्यसञ्ञितो, अधिप्पेतमत्थं ब्यञ्जेतीति ब्यञ्जनं, तयिदं काव्यनाटकादिगतवेवचनवसेन, उच्चारणवसेन च विचित्तसन्निवेसताय तथापवत्तविकप्पनवसेन चित्तविचित्तभावेन 252 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy