SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ (८.३६६-३६६) इन्द्रियसंवरवण्णना २५३ उपतिट्ठनकं सन्धायाह "यं चित्तक्खरं चित्तब्यञ्जनम्पि सदं सुणतो रागादयो उप्पज्जन्ती"ति | अत्थनिस्सितन्ति सम्परायिकत्थनिस्सितं । धम्मनिस्सितन्ति विवट्टधम्मनिस्सितं, लोकुत्तररतनत्तयधम्मनिस्सितं वा । पसादोति रतनत्तयसद्धा, कम्मफलसद्धापि.। निबिदा वाति अनिच्चसादिवसेन वट्टतो उक्कण्ठा वा । गन्धरसाविपरोधादिवसेन सेवियमानं अयोनिसो पटिपन्नत्ता असेवितब्बं नाम । योनिसो पच्चवेक्खित्वा सेवियमानं सम्पजञवसेन गहणतो सेवितब्बं नाम । तेन वुत्तं "यं गन्धं घायतो"तिआदि। यं पन फुसतोति यं पन सेवितब्बं फोट्ठब्बं अनिष्फन्नस्सेव फुसतो। आसवक्खयो चेव होति जागरियानुयोगस्स मत्थकप्पत्तितो। वीरियञ्च सुपग्गहितं होति चतुत्थस्स अरियवंसस्स उक्कंसनतो। पच्छिमा च...पे०... अनुग्गहिता होति सम्मापटिपत्तियं नियोजनतो। ये मनोविज्ञेय्ये धम्मे इट्ठादिभेदे समन्नाहरन्तस्स आवज्जन्तस्स आपाथं आगच्छन्ति। "मनोविजेय्या धम्मा"ति विभत्ति विपरिणामेतब्बा, मेत्तादिवसेन समन्नाहरन्तस्स ये मनोविज्ञेय्या धम्मा आपाथं आगच्छन्ति, एवरूपा सेवितब्बाति योजना। आदि-सद्देन करुणादीनञ्चेव अनिच्चादीनञ्च सङ्गहो दट्ठब्बो। तिण्णं थेरानं धम्माति इदानि वुच्चमानपटिपत्तीनं तिण्णं थेरानं मनोविनेय्या धम्मा। बहि धावितुं न अदासिन्ति अन्तोपरिवेणं आगतमेव रूपादिं आरब्भ इमस्मिं तेमासे कम्मट्ठानविनिमुत्तं चित्तं कदाचि उप्पन्नपुब्बं, अन्तोपरिवेणे च विसभागरूपादीनं असम्भवो एव, तस्मा विसटवितक्कवसेन चित्तं बहि धावितुं न अदासिन्ति दस्सेति । निवासगेहतो निवासनगब्भतो । नियकज्झत्तखन्धपञ्चकतो विपस्सनागोचरतो। थेरो किर सब्बम्पि अत्तना कातब्बकिरियं कम्मट्ठानसीसेनेव पटिपज्जति । ३६६. असम्मोहसम्पजञवसेन अद्वेज्झाभावतो एको अन्तो एतस्साति एकन्तो, एकन्तो वादो एतेसन्ति एकन्तवादा। तेनाह "एकंयेव वदन्ती"ति, अभिन्नवादाति अत्थो । एकाचाराति समानाचारा। एकलद्धिकाति समानलद्धिका । एकपरियोसानाति समाननिट्ठाना । इति सक्को पुब्बे अत्तना सुतं पुथुसमणब्राह्मणानं नानावादा चारलद्धिनिट्ठानं इदानि 253 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy