SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ (८.३६४-३६४) पातिमोक्खसंवरवण्णना २५१ “यस्मा"तिआदि । अरिया निदोसा परियेसना गवेसनाति अरियपरियेसना, अरियेहि साधूहि परियेसितब्बातिपि अरियपरियेसनाति । वुत्तविपरियायतो अनरियपरियेसना वेदितब्बा । जातिधम्मोति जायनसभावो जायनपकतिको। जराधम्मोति जीरणसभावो । व्याधिधम्मोति ब्याधिसभावो । मरणधम्मोति मीयनसभावो। सोकधम्मोति सोचनकसभावो । संकिलेसधम्मोति संकिलिस्सनसभावो । पुत्तभरियन्ति पुत्ता च भरिया च । एस नयो सब्बत्थ । द्वन्देकत्तवसेन तेसं निद्देसो । जातरूपरजतन्ति एत्थ पन यतो विकारं अनापज्जित्वा सब्बं जातरूपमेव होतीति जातरूपं नाम सुवण्णं । धवलसभावताय रजतीति रजतं, रूपियं । इध पन सुवण्णं ठपेत्वा यं किञ्चि उपभोगपरिभोगारहं "रजतन्त्वेव गहितं वोहारूपगमासकादि । जातिधम्मा हेते, भिक्खवे, उपधयोति एते कामगुणूपधयो नाम होन्ति, ते सब्बेपि जातिधम्माति दस्सेति । ब्याधिधम्मवारादीसु जातरूपरजतं न गहितं । न हेतस्स सीसरोगादयो ब्याधयो नाम सन्ति, न सत्तानं विय चुतिसङ्खातं मरणं, न सोके उप्पज्जति, चुतिसङ्घातं मरणन्ति च एकभवपरियापन्नखन्धनिरोधो, सो तस्स नत्थि, खणिकनिरोधो पन खणे खणे लब्भतेव । रागादीहि पन संकिलेसेहि संकिलिस्सतीति संकिलेसधम्मवारे गहितं जातरूपं, तथा उतुसमुट्ठानत्ता जातिधम्मवारे, मलं गहेत्वा जीरणतो जराधम्मवारे च। अरियेहि न अरणीया, परियेसनातिपि अनरियपरियेसना। इदानि अनेसनावसेनापि तं दस्सेतुं “अपिचा"तिआदि वुत्तं । इमिना नयेन सुक्कपक्खेपि अत्थो वेदितब्बो।। सम्भारपरियेसनं पहरणविसादिगवेसनं, पयोगवसेन पयोगकरणं तज्जावायामजननं तादिसं उपक्कमनिब्बत्तनं, पाणातिपातादिअत्थं गमनं, पच्चेकं काल-सद्दो योजेतब्बो “सम्भारपरियेसनकालतो पट्ठाय, पयोगकरणकालतो पट्ठाय, गमनकालतो पट्ठाया"ति । इतरोति "सेवितब्बो''ति वुत्तकायसमाचारादिको। चित्तम्पि उप्पादेतब्बं । तथा उप्पादितचित्तो हि सति पच्चयसमवाये तादिसं पयोगं परक्कमं करोन्तो पटिपत्तिया मत्थकं गण्हाति । तेनाह “चित्तुप्पादम्पि खो अहं, भिक्खवे, कुसलेसु धम्मेसु बहुपकारं वदामी''ति (म० नि० १.८४)। 251 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy