SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ (८.३५२-३५३) गोपकवत्थुवण्णना २३३ ३५२. चिरप्पटिकाहन्ति चिरप्पभुतिको अहं । अहुकरणं नाम नत्थि अविवादाधिकरणट्ठाने निब्बत्तत्ता । कीलादीनिपीति आदि-सद्देन धम्मस्सवनादिं सङ्गण्हाति । सलळमयगन्धकुटियन्ति सलळरुक्खेहि रञा पसेनदिना कारितगन्धकुटियं । तेनस्साति तेन फलद्वयाधिगमेन पहीनओळारिककामरागताय अस्सा भूजतिया देवलोके अभिरतियेव नत्थि। चक्कनेमिसदेन तम्हा समाधिम्हा बुट्टितोति एत्थ अधिप्पायं अजानन्ता “आरम्मणस्स अधिमत्तताय समापत्तितो वुट्ठानं जात"न्ति म य्युन्ति तं पटिक्खिपन्तो "समापनो सदं सुणातीति नो वत रे वत्तब्बे"ति आह । सति च आरम्मणसङ्घट्टनायं गहणेनपि भवितब्बन्ति अधिप्पायेन “सुणाती"ति वुत्तं, इतरो “पठमं झानं समापन्नस्स सद्दो कण्टको'ति वचनमत्तं निस्साय सब्बस्सापि झानस्स सद्दो कण्टकोति अधिप्पायेन पटिक्खेपं असहन्तो "ननु भगवा ...पे०... भणती"ति इममेव सुत्तपदं उद्धरि । तत्थ यथा दोसदस्सनपटिपक्खभावनावसेन पटिघसञानं सुप्पहीनत्ता महतापि सद्देन अरूपसमापत्तितो न वुट्टानं, एवं “उप्पादो भयं, अनुप्पादो खेम"न्तिआदिना सम्मदेव दोसदस्सनपटिपक्खभावनावसेन सब्बासम्पि लोकियसञानं अग्गमग्गेन समतिक्कन्तत्ता आरम्मणाधिगमताय न कदाचि फलसमापत्तितो वुट्ठानं होतीति । तथा पन न सुप्पहीनत्ता पटिघसञ्जानं सब्बरूपसमापत्तितो वुट्ठानं होति, पठमज्झानं पन अप्पकम्पि सदं न सहतीति तंसमापन्नस्स “सद्दो कण्टको''ति वुत्तं । यदि पन पटिघसञ्जानं विक्खम्भितत्ता महतापि सद्देन अरूपसमापत्तितो न वुट्टानं होति, पगेव मग्गफलसमापत्तितो। तेनाह "चक्कनेमिसदेना"तिआदि । चक्कनेमिस(नाति च नयिदं करणवचनं हेतुम्हि, करणे वा अथ खो सहयोगे । इममेव हि अत्थं दस्सेतुं "भगवा पना"तिआदि वुत्तं । गोपकवत्थुवण्णना ३५३. परिपूरकारिनीति परिपुण्णानि, परिसुद्धानि च कत्वा रक्खितवती । "इत्थित्त"न्तिआदि तत्थ विरज्जनाकारदस्सनं । धित्थिभावं इत्थिभावस्स धिक्कारो हेतूति अत्थो । अलन्ति पटिक्खेपवचनं, पयोजनं नत्थीति अत्थो । विराजेतीति जिगुच्छति । एता सम्पत्तियोति चक्कवत्तिसिरिआदिका एता यथावुत्तसम्पत्तियो। तस्मा पुब्बपरिचयेन उपद्वितनिकन्तिवसेन। उपट्ठानसालन्ति सुधम्मदेवसभं । 233 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy