SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २३४ दीघनिकाये महावग्गटीका (८.३५४-३५४) सोति गोपकदेवपुत्तो। वदे॒त्वा वर्दृत्वाति तोमरादिं वत्तेन्तेन विय चोदनवचनं परिवठूत्वा परिवठूत्वा | गाळ्हं विज्झितब्बाति गाळ्हतरं घट्टेतब्बा । ___कुतो मुखाति कुतो पवत्तत्राणमुखा । तेनाह “अञविहितका"ति । कतपुछेति सम्मा कतपुझे धम्मे। दायोति लाभो । सो हि दीयति तेहि दातब्बत्ता दायो, येसं दीयति, तेहि लद्धत्ता लाभोति च वुच्चति । सङ्घारे...पे०... पतिट्ठहिंसु कताधिकारत्ता। तत्थ तावतिंसभवने ठितानंयेव निब्बत्तो यथा सक्कस्स इन्दसालगुहायं ठितस्सेव सक्कत्तभावो । निकन्तिं तस्मिं गन्धब्बकाये आलयं समुच्छिन्दितुं न सक्कोन्तो | ३५४. अत्तनाव वेदितब्बोति अत्तनाव अधिगन्त्वा वेदितब्बो, न परप्पच्चयिकेन । तुम्हेहि बुच्चमानानीति केवलं तुम्हेहि वुच्चमानानि । वियायामाति विस्सटुं वीरियं सन्ताने पवत्तेम । पकतियाति रूपावचरभावेन, "अनुस्सर''न्ति वा पाठो। कामरागो एव “छन्दो रागो छन्दरागो"तिआदि पवत्तिभेदेन संयोजनढेन "कामरागसंयोजनानी"ति, योगगन्थादिपवत्तिआकारभेदेन "कामबन्धनानी"ति च वुत्तो । पापिमयोगानीति एत्थ पन सेसयोगगन्थानम्पि वसेन अत्थो वेदितब्बो । दुविधानन्ति वत्थुकामकिलेसकामवसेन दुविधानं । “एत्थ किं, तत्थ कि"न्ति च पदद्वये किन्ति निपातमत्तं । चातुहिसभावेति तेसं बुद्धादीनं तिण्णं रतनानं चतुद्दिसयोग्यभावे अप्पटिहटभावे । बुद्धरतनहि महाकारुणिकताय, अनावरणाणताय, परमसन्तुकृताय च चातुद्दिसं, धम्मरतनं स्वाक्खातताय, सङ्घरतनं सुप्पटिपन्नताय । तेनाह "सब्बदिसासु असज्जमानो'ति । मज्झिमस्स पठमज्झानस्स अधिगतत्ता तावदेव कायं ब्रह्मपुरोहितं अधिगन्त्वा तावदेव 234 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy