SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३२ दीघनिकाये महावग्गटीका (८.३४९-३५१) ३४९. संसन्दतीति समेति, याय मुच्छनाय, येन च आकारेन तन्तिस्सरो पवत्तो, तं मुच्छनं अनतिवत्तेन्तो, तेनेव च आकारेन गीतस्सरोपि पवत्तोति अत्थो । येन अज्झासयेन भगवा पञ्चसिखस्स गन्धब्बे वण्णं कथेसि, यदत्थञ्च कथेसि, तं सब्बं विभावेतुं “कस्मा"तिआदिमाह । नत्थि बोधिमूले एव समुच्छिन्नत्ता । उपेक्खको भगवा अनुपलित्तभावतो। सुविमुत्तचित्तो भगवा छन्दरागतो, सब्बस्मा च किलेसा। यदि एवं कस्मा पञ्चसिखस्स गन्धब्बे वण्णं कथेसीति आह "सचे पना"तिआदि । गन्थिताति सन्दहिता, ता पन निरन्तरं कथियमाना रासिकता विय होन्तीति आह "पिण्डिता"ति । वोहारवचनन्ति भगवतो, भिक्खूनञ्च पुरतो वत्तळ उपचारवचनं । उपनच्चन्तियाति उपगन्त्वा नच्चन्तिया । सक्कूपसङ्कमनवण्णना ३५०. “कदा संयूळहा''तिआदीनि वदन्तो पटिसम्मोदति। विष्पकारम्पि दस्सेय्याति अड्डकताभिनयवसेन नच्चम्पि दस्सेय्य । ३५१. "अभिवदितो सक्को देवानमिन्दो''तिआदीनं "तेन खो पन समयेना"तिआदीनं (पारा० १६, २४) विय सङ्गीतिकारवचनभावे संसयो नत्थि, “एवञ्च पन तथागता"ति इध पन सिया संसयोति “धम्मसङ्गाहकत्थेरेहि ठपितवचन'न्ति वत्वा इतरस्सापि तथाभावं दस्सेतुं "सब्बमेत"न्तिआदि वुत्तं । वुडिवचनेन वुत्तोति “सुखी होतु पञ्चसिख सक्को देवानं इन्दो"ति आसीसवादं वुत्तो । “भगवतो पादे सिरसा वन्दती"ति वदन्तो अभिवादेति नाम "सुखी होतूति आसीसवादस्स वदापनतो। तथा पन आसीसवादं वदन्तो अभिवदति नाम सब्बकालं तथैव तिट्ठनतो । उरुं वेपुल्लं दस्सति दक्खतीति उरुन्दा विभत्तिअलोपेन | विवटा अङ्गणट्ठानं । यो पकतिया गुहायं अन्धकारो, सो अन्तरहितोति यो तस्सं गुहायं सत्थु समन्ततो असीतिहत्थतो अयं पाकतिको अन्धकारो, सो देवानं वत्थाभरणसरीरोभासेहि अन्तरहितो, आलोको सम्पज्जि । असीतिहत्थे पन बुद्धालोकेनेव अन्धकारो अन्तरहितो, न च समत्थो देवानं ओभासो बुद्धानं अभिभवितुं । 232 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy