SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ (८.३४८-३४८) पञ्चसिखगीतगाथावण्णना २३१ आह देवराजानं निस्साय त्वं जाता"ति। कल्याणङ्गताय "कल्याणी"ति वुत्ताति "सब्बङ्गसोभना"ति। रागावेसवसेन पुब्बे वुत्ता गाथा इदानिपि तमेव आरब्भ पुरतो ठितं विय आलपन्तो वदति। थनुदरन्ति पयोधरञ्च उदरञ्च अधिप्पेतन्ति आह "थनवेमज्झं उदरञ्चा"ति । किञ्चि कारणन्ति किञ्चि पीळं । पकति जहित्वा ठितं अभिरत्तभावेन । वामूरूति रुचिरऊरू। तेनाह "वामाकारेना"तिआदि । वामविकसितरुचिरसुन्दराभिरूपचारुसद्दा हि एकत्था दट्ठब्बा । न तिखिणन्ति न तिक्खं न लूखं न कक्खळं । मन्दन्ति मुदु सिनिद्धं । अनेकभावोति अनेकसभावो, सो पन बहुविधो नाम होतीति आह "अनेकविधो जातो"ति । अनेकभागोति अनेककोट्ठासो। तया सद्धिं विपच्चतन्ति तया सहितंयेव मे तं कम्मं विपच्चतु, तया सहेव तस्स कम्मस्स फलं अनुभवेय्यन्ति अधिप्पायो । तया सद्धिमेवाति यथा चक्कवत्तिसंवत्तनियकम्म तस्स निस्सन्दफलभूतेन इत्थिरतनेन सद्धिंयेव विपाकं देति, एवं तं मे कम्मं तया सद्धिंयेव मय्हं विपाकं देतु । ___एकोदीति एकोदिभावं गतो, समाहितोति अत्थो । जिगीसानोति जिगीसमानो होति । तथाभूतोव जिगीसति नामाति तथा पठमविकप्पो वुत्तो । दुतियविकप्पे पन “विचरती"ति किरियापदं आहरित्वा अत्थो वुत्तो । नन्देय्यन्ति समागमं पत्थेन्तो वदति अतिसस्सिरिकरूपसोभाय । 231 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy