SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ (७.३३७-३३९) देवतासन्निपातवण्णना २२३ यदि एवं महतिया परिसाय आगतानं कथं कापिलवत्थवे वने ठिताति आह "ते पना"तिआदि । ३३७. तेसं महाराजानं दासाति योजना । मायाय युत्ता, तस्मा मायाविनो। वञ्चनं एतेसु अत्थि, वञ्चने वा नियुत्ताति वञ्चनिका। केराटियसाठेय्येनाति निहीनसठेन कम्मेन । माया एतेसं अत्थीति माया, ते च परेसं वञ्चनत्थं येन मायाकरणेन "माया"ति वुत्ता, तं दस्सेन्तो "मायाकारका"ति आह।। एत्तका दासाति एत्तका कुटेण्डुआदिका निघण्डुपरियोसाना अट्ठमहाराजानं दासा । देवराजानोति देवा हुत्वा तंतंदेवकायस्स राजानो। चित्तो च सेनो च चित्तसेनो चाति तयो एते देवपुत्ता पाळियं एकसेसनयेन वुत्ताति आह "चित्तो चा"तिआदि । भिक्खुसङ्घो समितो सन्निपतितो एत्थाति भिक्खुससमिति, इमं वनं । ३३८. नागसदहवासिकाति नागसदहनिवासिनो | तत्थेको किर नागराजा, चिरकालं वसतो तस्स परिसा महती परम्परागता अस्थि, तं सन्धायाह "तच्छकनागपरिसाया"ति । यमुनवासिनोति यमुनायं वसनकनागा । नागवोहारेनाति हत्थिनागवोहारेन । वुत्तप्पकारेति कम्बलस्सतरे ठपेत्वा इतरे वुत्तप्पकारनागा। लोभाभिभूताति आहारलोभेन अभिभूता। दिब्बानुभावताति दिब्बानुभावतो, दिब्बानुभावहेतु वा दिब्बा। "चित्रसुपण्णा"ति नामं विचित्रसुन्दरपत्तवन्तताय | उपव्हयन्ताति उपेच्च कथेन्ता। काकोलूकअहिनकुलादयो विय अञमचं जातिसमुदागतवेरापि समाना मित्ता विय...पे०... हद्वतुद्दचित्ता अञमञस्मिन्ति अधिप्पायो। बुद्धयेव ते सरणं गता “बुद्धानुभावेनेव मयं अञमञस्मिं मेत्तिं पटिलभिम्हा"ति। ३३९. भातरोति मेथुनभातरो। तेनाह "सुजाय असुरकज्ञाय कारणा"ति । 223 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy