SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २२४ दीघनिकाये महावग्गटीका तेसूति असुरेसु । कालकञ्चाति एवं नामा | महाभिस्माति भिसनकमहासरीरा । अभब्बाति सम्मत्तनियामं ओक्कमितुं न भब्बा अच्छन्दिकत्ता तादिसस्स छन्दस्सेव अभावतो । बलिनो महाअसुरस्स अब्भतीतत्ता तस्स पुत्ते एव कित्तेन्तो भगवा बलिपुत्तान "न्ति आदिमाह । सो किर सुखमं अत्तभावं मापेत्वा उपगच्छि । ( ७.३४०-३४०) ३४० कम्मं कत्वाति परिकम्मं कत्वा । निब्बत्ताति उपचारज्झानेन निब्बत्ता । अप्पनाझानेन पन निब्बत्ता ब्रह्मानो होन्ति, ते परतो वक्खति "सुब्रह्मा' 'तिआदिना (दी० नि० २.३४१), अयञ्च कामावचरदेवता वुच्चति । तेनेवाह - "मेत्ताकरुणाकायिकाति मेत्ताझाने च करुणाझाने च परिकम्मं कत्वा निब्बत्तदेवा" ति । मेत्ताझाने करुणाझानेति मेत्ताज्ञाननिमित्तं करुणाझाननिमित्तं, तदत्थन्ति अत्थो । Jain Education International ते आपोदेवादयो यथासकं वग्गवसेन ठितत्ता दसधा ठिता । याव करुणाकायिका दस देवकाया । नानत्तवण्णाति नानासभाववण्णवन्तो । " सतञ्च वेण्डुदेवताति वेण्डु नाम देवता, एवं सहलि देवता । असमदेवता, यमकदेवताति “द्वे अयनियो"ति वदन्ति तप्पमुखा द्वे देवनिकायाति । चन्दस्सूपनिसा देवा चन्दस उपनिस्सयतो वत्तमाना तस्स पुरतो च पच्छतो च पस्सतो च धावनकदेवा । तेनाह “चन्दनिस्सितका देवा”ति । सूरियस्सूपनिसा, नक्खत्तनिस्सिताति एत्थापि एसेव नयो । केवलं वातवायनहेतवो देवता वातवलाहका । तथा केवलं अब्भपटलसञ्चरणहेतवो अब्भवलाहका । उण्हप्पवत्तिहेतवो उण्हवलाहका । वस्सवलाहका पन पज्जुन्नसदिसाति । ते इध न वुत्ता । वसुदेवता नाम एको देवनिकायो, तेसं पुब्बङ्गमत्ता वासवो, सक्को । दसेति एते वेण्डुदेवतादयो वासवपरियोसाना दस देवकाया । इमानीति “जलमग्गी " ति च " सिखारिवा' 'ति च इमानि तेसं नामानि । केचि पन म-कारो पदसन्धिकरो " जला" ति च "अग्गी "ति च " सिखारिवा" ति च इमानि तेसं नामानीति वदन्ति। एतेति तेसु एव " अरिट्टका, रोजा "ति च वुत्तदेवेसु एकच्चे, 224 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy