SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २२२ दीघनिकाये महावग्गटीका अवेक्खित्वाति ञणचक्खुना विसुं विसुं अवेक्खित्वा "ववत्थित्वाना 'तिपि पठन्ति, सो वत्थो । तं अवेक्खनं निच्छयकरणं होतीति आह "ववत्थपेत्वा "ति । पुब्बे वुत्तगाथासु ततियगाथाय पच्छिमद्धं, चतुत्थगाथाय पुरिमद्धञ्च सन्धायाह “ पुब्बे वुत्तगाथमेवाति । विजाननम्पि दस्सनं एवाति आह “पस्सथ ओलोकेथा "ति । वाचायतपवत्तितभावतो "अनुपटिपाटियाव कित्तयिस्सामी 'ति वदति । ( ७.३३५-३३६) ३३५. सत्त सहस्सानि सङ्घायाति सत्त सहस्सा । यक्खायेवाति यक्खजातिका एव । आनुभावसम्पन्नाति महेसक्खा । इद्धिमन्तोति वा महानुभावा । जुतिमन्तोति महप्पभा । वण्णवन्तोति अतिक्कन्तवण्णा । यसस्सिनोति महापरिवारा चेव पत्थटकित्तिसद्दा च । समिति-सद्दो समीपत्थोति अधिप्पायेनाह “ भिक्खूनं सन्तिक "न्ति । हेमवतपब्बतेति हिमवतो समीपे ठितपब्बते । एते सब्बेपीति एते सत्तसहस्सा कापिलवत्थवा, छसहस्सा हेमवता, तिसहस्सा सातागिति यथावुत्ता सब्बेपि सोळससहस्सा । राजगहनगरेति राजगहनगरस्स समीपे । तन्ति कुम्भीरं । ३३६. कामं पाचीनदिसं पसासति, तथापि चतूसुपि दिसासु सपरिवारदीपेसु चतूसुपि महादीपेसु गन्धब्बानं जेट्ठको, कथं ? सब्बे ते तस्स वसे वत्तन्ति । कुम्भण्डानं अधिपतीति आदीसुपि एसेव नयो । तस्सापि विरुळहस्स । तादिसायेवाति धतरट्ठस्स पुत्तसदिसा एव पुथुत्थतो, नामतो, बलतो, इद्धिआदिविसेसतो च । Jain Education International सब्बसङ्गाहिकवसेनाति दससहस्सिलोकधातुया पच्चेकं चत्तारो चत्तारो महाराजानोति तेसं सब्बेसं सङ्गण्हनवसेन । तेनाह " अयञ्चेत्था "तिआदि । चतुरो दिसाति चतूसु दिसासु । चतुरो दिसा जलमाना समुज्जलन्ता ओभासेन्ता । 222 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy