SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ (६.३२१-३२३) रेणुराजआमन्तनावण्णना २११ सत्तसन्तानस्स विबाधनठून “किलेसा''ति वत्तब्बतं अरहन्ति, तस्मा “चुद्दससु किलेसेसू"ति वुत्तं । निम्मादं मिलापनं खेपनन्ति आह "निम्मादेतब्बा पहातब्बा"ति । बुद्धतन्तीति बुद्धभावीनं पवेणी, बुद्धभाविनोपि “बुद्धा"ति वुच्चन्ति यथा “अगमा राजगहं बुद्धो''ति । महापुरिसस्स दळ्हीकम्मं कत्वाति महापुरिसस्स "पब्बजिस्सामह''न्ति पवत्तचित्तुप्पादस्स दळ्हीकम्मं कत्वा। रेणुराजआमन्तनावण्णना ३२१. मम मनं हरित्वाति मम चित्तं अपनेत्वा तस्स वसेन अवत्तित्वा । एकीभावं उपगन्त्वा वुत्थस्साति कायविवेकपरिब्रूहनेन एकीभावं उपगन्त्वा तपोकम्मवसेन वुत्थस्स | कुसपत्तेहि परित्थतोति बरिहिसेहि वेदिया समन्ततो सन्थरितो । अकाचोति वणो वणसदिसखण्डिच्चविरहितो । तेनाह “अकक्कसो"ति । छखत्तियआमन्तनावण्णना ३२२. सिक्खेय्यामाति सिक्खापेय्याम, सिक्खापनञ्चेत्थ अस्थिभावापादनन्ति आह "उपलापेय्यामा"ति । ३२३. यस्स वीरियारम्भस्स, खन्तिबलस्स च अभावेन पब्बजितानं समणधम्मो परिपुण्णो, परिसुद्धो च न होति, तेसु वीरियारम्भखन्तिबलेसु ते ते नियोजेतुं "आरम्भव्हो"तिआदि वुत्तं । करुणाझानमग्गोति करुणाझानसङ्खातो मग्गो । उजुमग्गोति ब्रह्मलोकगमने उजुभूतो मग्गो। अनुत्तरोति सेट्ठो ब्रह्मविहारसभावतो। तेनाह "उत्तममग्गो नामा"ति । सन्भि रक्खितो साधूहि यथा परिहानि न होति, एवं पटिपक्खदूरीकरणेन रक्खितो गोपितो । "सद्धम्मो सब्भि वक्खितो"ति केचि पठन्ति, तेसं सपरहितसाधनेन साधूहि बुद्धादीहि कथितो पवेदितोति अत्थो । 211 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy